________________
आगम
भाग-5 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 (४०) | अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति : [१२४३-१६५१/१४१९-१५५४], भाष्यं [२२८-२३७]
- पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
॥२५६||
||गाथा||
कायोत्सर्गासणमिणमो बहुप्पगारं वियाणाहि ॥१॥ एवं णातूणं आचिवरीतं पदंपदेणं णेतब्वं, पुणरावत्ती खलिते,ततो वेज्जतिगयपु-3 थामणा ध्ययन
व्युत्तदिQतेण विणयमूलो धम्मोत्ति पुव्वुत्तविहिणा बंदणखमावणापुव्वं णिवेदणं च, पडिकतोत्ति आयरियाणं वंदणं कातूणं ट्रा | सेसगावि खमावेतव्या । तत्थ सुत्तगाथा
-आयरिय उवजमाए सीसे साहम्मिए कुल गणे वा । जे मे केइ कसाया सव्वे तिविहेण खाममि ॥१॥ सब्यस्स समणसंघस्स भगवतो अंजलिं करे सीसे । सव्वं स्वमावहत्ता खमामि सव्वस्स य तुर्मपि ॥२।एएणामिसंबंधेण बंदणाणंतरं खमावणा,ततो सेसगावि जीवा खमावइतव्वा, एवं बवगतरागदोसमोह इति पुणरवि सामाइकपुन्वर्ग चरित्तद्र विसोधणहेतुं काउस्सग्गे हविज्जत्ति । गयदिढते च चेव जा काइ चरितविराधणा कया पडिक्कमणालोयणाहिं ण सुद्धा तीसे
विसोहिणिमित्तं काउस्सम्गोचि वा जोगनिग्गहोत्ति वा, एतेण कारणेणं चरित्तातियारविसोधिनिमित्तं सामाइयं कडितूण काउस्सम्गदंडगं च जाव तस्स उत्तरीकरणेणं जाव वोसिरामिति । एवं णिरवज्जेणं णिरेजेणं तस्स भत्तीए काउस्सम्मो कातब्बो । केच्चिर कालं पमाणेणं ऊसासाणं, सिलोगे चत्तारि पादा, पादे पादि ऊसासो । तत्थ गाथा- पादसमा उस्सासा कालपमाणेण होति णातव्वा । एतं कालपमाणं उस्सग्गे होति णातव्वं ।। १९१-३६१३३६ ॥ तत्थेमा परिमाणगाथा-साय सतं गोसद्ध सायं यालियसंझा तत्थ, अत्थेद्वपडिक्कमणे पढिते पच्छा तिसुवि काउस्सग्गेसु उस्साससतं भवति, तेसिं पढमो
चारिसकाउस्सग्यो, तत्थ पण्णास उस्सग्गी, उस्सारेत्ता विसुद्धचरित्तदेसयाणं महामुणीण महाजसाणं महाणाणीणं जेहि णिवाणसामग्गोवदेसो कतो तेसि तित्थगराणं अविहतमग्गोवदेसगाणं दंसणसुद्धिनिमिर्त णामुक्कित्तणा कीरति । किंनिमिर्त्त ?, चरितं
दीप
अनुक्रम [३७-६२]
(269)