________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+
|| गाथा ||
दीप
अनुक्रम
[३७-६२]
भाग-5 "आवश्यक"- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
भाष्यं [२२८-२२७]
अध्ययनं [५] मूलं [सूत्र / ३७-६२ ] / [गाथा-] निर्बुक्तिः [१२४३-१६५९/१४१९- १५५४
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
कायोत्सर्गा ध्ययन
॥२५५॥
आलोयण वागरणा पुच्छणा पूराणा य सज्झाये। अवराहे य गुरूणं विणओ मूलं च वंदणयं ॥ १ ॥ पयुंजित्ता अभूत्थाय जथारातिणियाए दोहिं इत्थेहिं रयहरणं गहाय अक्खलियं आलोएति जथा गुरू सुर्णेति, ओणतकाओ संजतभासाओ पुब्वरयिये दोसे पागडेति गुरुस्स । तत्थ सुत्तगाथाओ- विणण विणयमूलं गंतृणं साधु पादमूलंमि । जाणावेज्ज सुविहितो जह अप्पाणं तह परंपि ॥ १॥ कतपात्रोचि मणुस्सो आलोइय जिंदिउं गुरुसगासे । होति अइरेगलहुओ ओहरियभरोष्व भारवधो ॥२॥ उप्पण्णा उप्पा माया अणुमग्गतो तिब्बा। आलोयणा जिंदणगरहणाहिं ण पुणो य बितियंति || ३ || जादे नत्थि अतियारो ताहे संदिसहति भणिते पडिकमद्दति भाणियव्वं, अह अतियारोत्थि तो पायच्छित्तं पुरिमङ्कादीयं दिति, तं च तहेब अणुचरितव्वं मा अणवत्थादीया दोसा भविस्संति । एत्थ सुत्तगाथा- तस्स य पायच्छित्तं जं मग्गविद् गुरू उवदिसंति । तं तह अणुचरितब्वं अणवत्थपसंग भीतेणं ॥ १॥ अणवत्थाए उदाहरणं तेलहारएण चेडेणं, कदमलित्तणं तेणएणं पसंगविणिवारणडाए जाता उवालभितव्वो जथा ण पुणो अतियरति एतेण कारणेणं बंदणाणंतरं आलोयणा, आलोइय पुणरवि सामाइयं, ववगतरागदोसमोहां होतूर्ण पंचदियअसंवुडो तच्चित्तो संमणो जाय तब्भावणाभावितो सुसे सुत्त उवउत्तो अणुसरेखा । एतेण अभिसंबंधण आलोयणाणंतरं सामाइयं, ततो णाणदंसणचरित्ताणं विसुद्धिनिमित्तं पडिसिद्धाणं करणातियारस्स किच्चाणं अकरणातियारस्स जघोवदेसस्स असद्दहणाअतियारस्स वितहपरूवणावियारस्स व विसोहिनिमित्तं उवेपटिकमणेणं पदं पदेण अणुसज्जितन्त्रं उवउत्तेण, तीतं निंदामि अणागवं पच्चक्खामित्तिकालविभागेण पसत्थेसु ठाणेसु जथा अप्पगो ठाति तहा कातव्यं । तत्थ सुत्तगाथा- एते षेव अणभिगता भावा विवरीततो अभिणिविट्टो । मिच्छाद
(268)
विनयः कृतिकर्म
॥२५५॥