________________
आगम
(४०)
प्रत
सूत्रांक
For+aa
[सू.]
+
|| गाथा ||
दीप
अनुक्रम
[३७-६२]
भाग-5 "आवश्यक"- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
भाष्यं [२२८-२२७]
अध्ययनं [५] मूलं [सूत्र / २७-६२ ] / [गाथा-] निर्बुक्तिः [१२४३-१६५९/१४१२-१५५४
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
कायोत्सर्गा ध्ययनं
॥२५४॥
जेण णिरवज्जता होति, अहवा मोक्खपही जैनसासनं तंमि देसितं विधेयत्वेन, मोक्खपहिगेहिं वा जिणेहिं दर्शितं मोक्षजिगमिवृणां कर्तव्यतया, अह्वा मोक्खपहो- गाणादीणि तस्स देखियं, देसयतीति देखियं तं देशयतीत्यर्थः । एवं जाणितूणं ततो धीरा घी:बुद्धिस्तया राजन्त इति धीराः, देवसियातियारस्स य परिजाणण काउस्सग्गं ठेतिति । एवं काउस्सग्गे ठितेण मुहणन्तियमादि | ।। १५९६ ।। कर्तुं जाब एत्थ काउस्सग्गे ठितो ताव अणुप्पेहेतच्वं सव्वं देवसितं चिंतेत्ता जावश्या देवसियातियारा ते सच्चे समाणइत्ता ते दोसे आलोयणाणुलोंमे पडि सेवणाणुलोमे यरवेज्जा, तेसु समत्तेसु ।। १५९७|| धम्मसुकाणि झाएजा जाब आयरिएहिं उस्सारिति ।। १६१५ ।। आयरिया पुण अप्पणोच्चयं देखियं च दो बारे चिंतेंति ताव इमेहिं एक्कसि चिंतितो होति, किं कारणं १, तस्स अहिंडितस्स अप्पा यतियारा सिस्सादीणं हिंडंताणं बहुतरा, दिवसग्गहणं किं निमित्तं ?, दिवसादीयं तित्थं पसत्थो बेति, एवं एताओ तिष्णि गाथाओ दिवसे, एवं पक्खिएवि दिवसो चाउम्मासिएवि दिवसो संच्छरीएवि दिवसो, तेण दैवसा तिष्णि, एवं ता पदोसे, पच्चू से रातिया आतियारा, पक्खिया चाउम्मासिया संवत्सरिया णत्थि एतेण कारणेग दिवसग्गहणं पुव्वं, व केवलं दुगुणाणुप्पेहा पच्चदताणं वा पयोगतं णातून अपरिमितेणं कालेण उस्सारेतव्यं तं च णमो अरिहंताणंति भणित्ता पारेति, पच्छा श्रुतिं भणति सा य श्रुती जेहिं इमं तित्थं इमाए ओसप्पिणीए दसिय पाणदंसणचरित्तस्स य उपदेसो तेसिं महतीए भतीए बहुमाणतो संथवो कातव्यो, एतेण कारणेणं काउस्सग्गाणंतरं चउवीसत्थओ, सो व उबउत्तेहिं पढिता गुणवतो पडिवत्तिनिमित्तं सचमाणं संवेगसारं अवराधालोयणा कातव्या, विणयमूलो धम्मोचिका वंदितुकामो गुरुं संडास पडिलेहेता उबवेडो मुहणतयं पडिलेहिति, ससीसं कार्य पमज्जिता परेण विणरण विकरणविशुद्धं कितिकमं कातव्वं तत्थ सुतगाथा
(267)
कायोत्सर्गस्वरूपं
॥२५४॥