________________
आगम
भाग-5 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 (४०) | अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति : [१२४३-१६५१/१४१९-१५५४], भाष्यं २२८-२३७]
- पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
ऊ
प्रत सूत्रांक
R
||गाथा||
कायोत्सगोजथा सामाहए अरहंता जथा नमोकारे भगवंता जथा पेदियाए पूजावचनमेतत् नमोक्कारो पुव्यवणितो, पाराणत वा पा IAL ध्ययन लणंति वा पारगमणंति वा एगट्ठा, तस्स परिमाणे असमते जदि उस्सारेति ण पालितं भवति, तम्हा पुण्णे बत्तव्यं णमो अरिहंताणं,IT
स्वरूपं एवं पालितं भवति । एत्थ य जावइयं जस्स परिमाणं अणेगविहं भणित तावइयं कालं ठातूण णमोक्कारेणं पारतवंति नमोक्कार| गहणं, तावच्छब्दः प्रतिनिर्देशे, जाय नमोक्कारं न करेमि तावइयं कालं कायं ठाणेण मोणेणं झाणेणं अप्पाणं बोसिरामि,* कायो पुष्वभणितो तं ठाणेणीत- उट्ठाणादिगं ठाणमभिगिज्झ, कायप्पसरनिराधेणेत्यर्थः, एवं मोणेणंनि बतिपसरणिरंभषण 3 झाणेणति सद्विषयचिन्तनादिमभिगृह्येत्यर्थः बोसिरामित्ति संस्कारादिव्यापाराकरणेन परित्यजामिति । इयमत्र भावना-1
कार्य स्थानमौनध्यानाभिग्रहणेण उक्तक्रियाव्यतिरेकेण क्रियान्तराध्यासद्वारेण व्युत्सृजामि,नमस्कारेण पारगमनं यावदूर्वस्थानादि18 स्थितः निरुद्धवानसरः प्रशस्तध्यानानुगतस्तिष्ठामीतियावत्, वोसट्टे काकमि य दिट्ठिनिवेसं का अच्छंति तेण निच्चलत् भवति,13
ता काउस्सग्गस्स ठाणविधी जथा ओहनिज्जुत्तीए निव्वाघात ठायंता चेव पुर्व सामायिक करित्ता सुन अणुपहति जावायरिएणद 12 बोसिरामित्ति भणित ताहे इमेवि अतियारमुहपोतियापडिलहणादीयं चितेंति, अण्णे भणंति-जाहे आयरिया सामाइयं पगडिता ४ ताहे ते तहाठिता चेव अणुप्पेहेंति, पढम सुत्तं चिंतेति । अत्राह-एत्थ किनिमित्तं काउस्सग्गो कीरति?, जेण णिरज्जस्स हिरवज्जता ४
होति सुहं च एक्कगो चिंतहिति,उक्तं च-काउस्सगग्गमि हितो नेरजकायो निरुद्धवइपसरो। जाणति सुहमेगमणो देवासमाययादिअतियार।।३२प्र.परिजाणेतु य तत्तो संमं गुरुजणपयासणेणं तु । सोहेति अप्पणं सो जम्हा य जिणेहिं सो
भणितो॥३३प्र.॥सो काउस्सग्गो एत्थ-काउस्सग्गं मोक्खपहदेसितं॥१५९१॥ काउस्सग्मं मोक्खपहं इति देसित जिणेहिं.
दीप अनुक्रम [३७-६२]
M
॥२५॥
4-5
(266)