________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
|| गाथा ||
दीप
अनुक्रम [३७-६२]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 3
भाष्यं [२२८-२३७]
अध्ययनं [५], मूलं [ सूत्र / ३७-६२] / [ गाथा-], निर्युक्ति: [ १२४३ - १६५१/१४१९-१५५४
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
कायोत्सर्गा
ध्यय
॥२५२||
सूत्र
रसम्गं, 'ष्ठा गतिनिवृत्ती' तिष्ठामि उपगच्छामि कायोत्सगं पुण्यं भणितमिति ॥ कथमिति चेत् भण्णति- अण्णत्थूससितेणं नीससितेणमित्यादि, अन्यत्र इमाणि कारणाणि व्युदस्य, जाणि कज्जाणि भणति ताणि मोतुं कार्य ठाणेणं मोगणं झाणेणं वोसिरामीत्यर्थः । तत्थ ऊर्ध्वं स्वासः उच्छ्वासः अधः स्वासः निःस्वासः खासितेणं छीएणं जभाइतेणं उद्एणंति कंठ्यं वातनिसर्गितेणं वातनिसग्गतो वाउकाइयं भ्रमलीए पित्तमुच्छाए भमली-आकस्मिकी शरीरभ्रमिः मुच्छणा प्रतीतैव पित्तमुच्छापित्तसंखोभेण जा मुच्छा। सुहुमेहिं अंगसंचालेहिं सहुमा अंगसंचालो रोमुग्गममादी बीरियसयोगिसद्दव्यताए चलणं वा होज्जा, दृश्यादृश्यं सुमं बाह्यं सुहुमेहिं खेलसंचालेहिँ अन्तरेहिं सुमेहिं दिट्टिसंचालेहिं सुमो दिट्ठिसंचालो ग तीरति एगंमि दब्बे दिट्ठिनिवेसो का उम्मेसादि य होज्जति । किमित्येवमिति चेत १, उच्यते-उस्सासं ण णिरंभति० ।। १९-१०१ ।। १६०७ ।। काससुत० ।। १९-१०२ ।। १६०८ || वायणिसग्गुङ्गोए० ।। १९-१०३ ।। १६०९ ।। वीरिय० ।। १९-१०४ ।। १६१० ।। आलोयण ॥। १९-१०५ ।। १६११ ।। न कुणइ नि० ।। १९-१०६ ।। १६१२ ।। एताओ भाणितव्याओ, जतो एवमेते उस्सासादी अनिरोधक्खमा अत एवमाह, जदि पुण अण्णत्धूससितादि अभणित्ता काउस्सग्गं ठितो उस्सासादीणि करेति तो मा भंगविराहणाओ होज्जति अतो एवमादिएहिं आगारेहिं अभग्गो अविराहिओ होज्ज मे काउस्सग्गोत्ति, एवमादिएहिं एवंप्रकारेहिं अण्णेहिवि, जथा अगणी बोहिभयं वा तिरिया वा मज्जारादी ओछिंदेज्जा पवडेज्जा अण्णो वा सावतमादी पवडेज्जा दीहजातिडक्को वा सतं अष्णे वेति, एवमादिग्गहणं सव्ववाघातज्झयणत्थं, आगारा-कारणाणि, तेहिं अभग्गो अविराहितो होज्जा मे काउस्सग्गोति । कालावधारणार्थं जाव अरिहंताणं भगवंताणं णमोक्कारेणं ण पारेमि ताव। जायत्ति
(265)
कायोत्सर्ग
सूत्र
व्याख्या
॥२५२॥