________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+
|| गाथा ||
दीप अनुक्रम [३७-६२]
भाग-5 "आवश्यक"- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
भाष्यं [२२८-२३७]
अध्ययनं [५] मूलं [सूत्र / २७-६२ ] / [गाथा-] निर्बुक्तिः [१२४३-१६५९/१४१२-१५५४
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
कायोत्सर्गा
ध्ययन
॥२५९॥
काउस्सम्गकरणं उत्तरकरणं तस्स एवंकरणेण पावकम्मनिग्घातणा भवतित्ति एवं भाव्यं एत्थ गाथा खंडितविराहिताणं कायोत्सर्ग।। १९-९८ ॥। १६०४ ॥ भावितार्था, अवराधे पायच्छित्तं कातव्यमित्याह- पायच्छित्तकरणेणं, काउस्सग्गो य पंचमं पायच्छित्तंति, पायच्छित्तस्स पुण निरुत्तगाथा- पावं छिंदति० ॥ १६०५ ।। अवराहेणं मलिणत्तणं भवतीति तद्विशुद्धिः कार्येत्याह-विसोधीकरणेणं, दव्वभावविसोधी विभासेज्जा, अवराहो स भवति तत उद्धरेतव्यमित्याह बिसल्लीकर णेणं, दव्यभावसलं ( १६०६) पुथ्वं भणितं एवं पावाणं कम्माणं निघायणट्टाए, भिण्णं कायोरसग्गपयोयणमिदमिति केचित् । अट्ठविहंपि कम्मं पावं जेण थोवेऽवि संते व्वाणगमणं णत्थि तेण तं अट्ठविर्हपि पावं कम्मं णिग्धातेतव्यं अतस्तदर्थे ठामि काउसम्गंति, एगडिताणि वा उत्तरकरणपायच्छित्तकरण विसोही करणविसलीकरणपदाणि, अण्णे पुण भणति तस्सालोइतणिदितस्स जं किंचि अपडिक्कतं अपरिसोधितं तस्स इदं उत्तरकरणं, अनेनातिचारविशुद्धिर्भवतीति अहवा एवं सो आलोहयणिदियतोवि उस्सग्गेण चउत्थेण पायच्छित्तविहाणेणं अप्पाणं सोहेति, अहवा सामाइयचडब्बी सत्थयवंदणपडिक्कमणाणि विसोहीए कातवाए मूलं, इमं से उत्तरकरणं, किं पुनस्तद् ?, उच्यते, पायच्छित्तकरणं, प्राय इति बाहुल्यास्याख्या, चित्त इति जीवितस्याख्या, प्रायश्चित्तं सोधयतीति प्रायश्वितं प्रशस्तं वा चित्तस्य विशुद्धिकारणमिति वा प्रायश्चित्तं वा अथवा 'चिती संज्ञाने प्रायशः वितथमाचरितमर्थमनुस्सरतीति वा प्रायश्वितं तस्स पायच्छितस्स करणं, किंनिमित्तं ?- विशोधिनिमित्तं, विसोही निसलतं संणिमित्तं उद्धरित सव्वसलो० अहवा बिसलो पावाणं कम्माणं निग्यातणाए पकीरति अट्ठविहस्स कम्मस्स, एवं चैव पावं, 'इन हिंसागत्योः' निः आधिक्य, आधिक्येन घातः निर्घातः अस्यार्थाय अर्ध्यत इत्यर्थः, पावाणं कम्माणं निग्वावणडाए ठामि काउ
••• अत्र कायोत्सर्ग-सूत्रस्य व्याख्या क्रियते
(264)
सूत्र
व्याख्या
॥२५१ ॥