________________
आगम
(४०)
भाग-5 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति : [१२४३-१६५१/१४१९-१५५४], भाष्यं [२२८-२३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
ध्ययन
+
||गाथा||
कायोत्सगो तिष्णि गिलाणथेरादीणं अगणी वा वास वा महिया वा महावातो वा सागारित वा मसगा वा अणधियासतो वा असमत्थो 8 लहोज्जा ताहे उबविट्ठोवि करेति, तं पुण णिवण्णो करेति, तं किल नियमा असमत्थत्तणेणं जावतिओ उद्वितओ सक्कति का
त सूत्र तावतिए तथा करेति, सेसे उबविट्ठो करेति, जत्तिए सक्केति उवेडो कातुं तेत्तिकं करति, सेसे असमत्था संविहो करेति, एवं विभा
गव्याख्या IR५०||
सेज्जा । तत्थ पढमो सरीरेग निसष्णो भावस्तु धर्मशुक्लध्यायीति, द्वितीयस्तु यथाठितो, एवं तृतीयः, जदि णिसण्णो ण तरिति ताहे असहू णिवण्णोवि करेज्ज काउस्सग्ग, णिवण्णस्सवि जहा उत्थियस्स तिणि गमा इति । एवं णामणिप्फपणो किल गतो। इदाणि मुत्तालावगनिष्फण्णस्स अवसरः इत्यादिचर्चः पूर्ववत् । एत्थ पुण इमं सुतं-'करेमि भंते सामाइयं बोसिरामित्ति, एतस्स वक्खाणं जथा सामाइए | आह-येलं वेलं करेमि भंते! सामाइयंति एल्थ पुणरुत्तदोसोन, उच्यते, यथा वधः विषघाता
दिनिमित्त बेलं वेलं ओमंजणादि करेति मतपरियणादि च, जहा वा भत्तीए णमो णमोत्ति,न य तत्थ पुणरुत्तदोसो, एवं एसोऽवि १-सूत्र
रागादिविसपातणत्थं संवेगस्थ सामाइयपस्थितो अहंति परिभावणत्थं एवमादिणिमित्तं पुणो पुणो भणतिचि ण दोसो, महागुण
इति । अथ करोमि भंते! इत्याद्युक्त्वा कायोत्सर्गाध्ययनप्रथमखत्रमिदमारभ्यते-इच्छामि ठाइतुं काउस्सग्गं,इच्छामीत्यात्मानं IP
| निर्दिशति, स्थातुं आसितुं, कायोत्सर्गो भणितः, अनेन इच्छापूर्वकं करणं दर्शयति, न तु बलाभियोगादिना इत्यादि भाष्य । २-सत्र अथ किमर्थ कायोत्सर्गकरणमित्याह- जो मे देवसिओ अतियारो जाव मिच्छामि दुक्कडंति एतस्स अत्था जथा पडिक्कमणे, पुणो भणणं अनुसरणाद्यर्थ । तस्स उत्तरीकरणेण० सुत्तं । तस्स आलोइयणिदियपडिक्कंतस्स अतियारस्स
२५० | उत्तरीकरणादिणा पावाण कम्माण नियिघातणवाए ठामि काउस्सग्ग, उत्तरकरणं णाम तस्स पुग्वं आलोयणादि कर्स, इम पुण ३-सूत्र
CHAR
दीप अनुक्रम [३७-६२]
AR
(263)