________________
आगम
(४०) ।
भाग-5 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति : [१२४३-१६५१/१४१९-१५५४], भाष्यं [२२८-२३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
**
||गाथा||
कायोत्सगो कालप्पयाणेण पुण अभिभवकाउस्सग्गस्स इमं कालपमाणं-जहण्णणं अंतोमुहुर्च उक्कोसेण संवत्सरं, जथा बाहुबलिस्स, सेसा कायोत्स ध्ययनमा
समझिमा काउस्सग्गा । चेवाकाउस्सगे पभेदा अणेगेसु ठाणेसु गमणागमणादिसु भवति,तेसि कालपमाणं उवरि भण्णिाहिति । इवार्णिमेदाः ॥२४९॥
भेदपरिमाणं, तत्थ भण्णति-सो पुण काउस्सग्गो दन्यतो भावओ य भवति,दव्यतो कायचट्ठानिरोहो, भावतो काउस्सग्गो शाणं, |तं दुविध- पसत्थं अपसत्थं च, पसत्थं धम्मसुक्काणि, अपसत्थं अट्टरोद्दाणि, एत्थ दव्यभावसंजोगेणं काउस्सग्गस्स णव भेदा है उप्पज्जीव, इमे
उसिउस्सितो तु पढमो १ उसितो २ उसितणिसण्णओ चेव ३। णिसणुस्सिओ४ णिसण्णो ५ णिसण्ण| गणिसण्यतो चेव ६॥ १५५६ ।। निवणुस्सितो ७ णिवपणो ८ णिव्वष्णगणिवण्णओ य ९ णातब्बो । एतेर्सि तु
पदाणं पत्तेयपरूवणं वोच्छं ॥ १५५७ ।। संवरितासवदारो॥१५६२ ॥ चेतणमचेतणं० ॥ १५६३ ।। धम्मं सुक्कं |च दुबे झायति॥ १५७६ ।। धम्म सुक्कं च दुवे णवि झायति॥१५७७ ।। अह रोई च दुवे झायति ॥१५८६ ॥ धम्म सुक्कं च दुवे ॥ १५८७ ॥ धम्म सुक्कं च दुवे नवि झायति॥१५८८ ।। अझै रोई चदुवे झायइ०॥१५८९॥ धम्म सुक्कं च दुवे ।। १५९० ।। अह रोदं च दुवे धम्म सुक्कं च दुवे नवि० ॥१५९१ ॥ झायह० ॥१५९२॥ अतरन्तो तु निसण्णो करेज्जः ॥ १५९३ ।। गाथाद्वादशकं तु भावेतन्वं । तत्थ सरीरमस्थितं भावोपि धर्मशुक्लध्यायित्वा- ॥२४९॥ | दुत्थित एव, एस उसिउस्सितो पढमो गमो १ द्वितीयस्तु केवलमस्य शरीरद्रव्यमुच्छ्रितं भाषस्तु ध्यानचतुष्टयवियुतः अथादाफन्ने। | तत्प्रायोग्यलेश्यायुक्तः २ तृतीयस्तु केवलमस्य कायोत्सर्गकृत्वान शरीरमुच्छ्रितं भावस्तु निषण्णः आतेरौद्रं च ध्यायतीति ३ अण्णे।
दीप अनुक्रम [३७-६२]
USERSHARE
... अत्र कायोत्सर्गस्य नव-भेदानां वर्णनं क्रियते
(262)