________________
आगम
(४०) ।
भाग-5 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति : [१२४३-१६५१/१४१९-१५५४], भाष्यं [२२८-२३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+
||गाथा||
कायोत्सगो एत्थ जथासंभवं सरीरकायादिणा अहिगारो | तस्स एगडिया-कायो सरीर देहो॥१५४३॥ इदाणिं उस्सग्गो, सो छविधो- भदो कालध्ययन
IGणामढवणाओ गताओ, यतिरित्तो दव्युस्सग्गो अकिंचिकरं सदोस च कातुं जो जं दवं छईति, तत्थ अकिंचिकरं जथा भिण्ण-II ॥२४CATNI भिक्खे भायणं सदोसं, जथा विसकतमभियोगकतं वा एवमादि, अहवा जेण दग्येण जस्थ वा दब्बे दव्यभूतो छडेति एस दब्बु-IA
3 स्सग्गो। खेत्तुस्सग्गो जथा भरहादीहिं चकबट्टीहिं भारहं वासं पच्चयंतेहिं छडितं जो वा जं खेत्तयं चयति जंमि वा खेत्ते चयति दकिंचि जमि वा खेत्ते उस्सग्गो बणिज्जति एवमादि, कालुस्सग्गो जो जं कालं उज्झति, जहा उज्झितो वसंतो मदेण, ण वाहतिद
छड़ितो वा सिसिरो, एवमादि, अह चारित्तकालं पप्प रीयिज्जति वासारते वाण विहरिज्जति जश्चिरं च काल उस्सग्गो जम्मि 8/ वा काले उस्सग्गो वणिज्जति एवमादि, णोआगमतो उस्सग्गो पसत्थो अपसत्थो य, पसत्यो अण्णाणादीणं जातिमदादीण य, द अपसत्थो णाणादीण उज्झणा, जेण वा भावेण वा चयति एवमादि । अथ तस्स एगढिता-उस्सग्ग विओसरणझवणा या PI॥१५४८० ।। एत्थ जथासंभवं अप्पसत्थओस्सग्गादिणा अधिगारो इति । ४ इदाणि विधाणमग्गणत्ति,सो पुण काउस्सग्गो दुविधो-चट्ठाकाउस्सग्गो य अभिभवकाउस्सग्गो य,अभिभवो णाम अभिभूतो &चा परेणं परं वा अभिभूय कुणति,परेणाभिभूतो, तथा गुणादीहिं अभिभूतो सव्वं सरीरादि वोसिरामिचि काउस्सग्गं करेति, परं वा अभिभूय काउस्सग्गं करेति, जथा तित्थगरो देवमणुयादिणो अणुलोमपडिलोमकारिणो भयादी पंच अभिभूय काउस्सग्ग।
२४८॥ कातुं प्रतिक्षां पूरेति, चेढाउस्सग्गो चेट्ठातो निष्फण्णो जथा गमणागमणादिसु काउस्सग्गो कीरति, अहबा जदि उक्स्सग्गो अनो भवति छिदिति वा तो चलति, जो एसो चट्ठाकाउस्सग्गो, एस अणेगविधो पुरतो वणिहिज्जति । इदाणिं कालपरिमाणदारं
दीप
अनुक्रम [३७-६२]
SSESSES
(261)