________________
आगम
भाग-5 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 (४०) । अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति : [१२४३-१६५१/१४१९-१५५४], भाष्यं [२२८-२३७]
- पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
काय
सूत्रांक
+
||गाथा||
कायोत्सर्गा है सियारे पंचरातिदियाति छम्मासावसाणमणेकधा, छेदो अवराधो पंचएण सासणविरुद्धादिसमायारेण वा तवरिहमतिकंतस्सा ध्ययनं पंचराईदियादिपध्यक्जाविच्छेदणं, मूल पगाढतरावराहस्स मूलतो परियातो छिज्जति, अणवट्ठो मूलच्छेदाणंतरं केणति कालबिहिणाबा निक्षे
पुणो दिक्खिज्जति, पारंचितो खेत्तातो देसातो वा णिच्छुम्भति, छेदमूलअणवदुपारंचिताणि देसकालपुरिससामत्थादीणि पड्डचा ॥२४७॥
दीतिति, एवं एसा अबरा वणस्स सोधी कीरति । एत्थं काउस्सग्गारिहण अहिगारो, सेसाणि सवाणे भण्णिहिन्ति, णामणिफण्णे पुण णिक्खेवे काउस्सग्गोत्ति, तत्थ दारगाथा
निक्वेवेगह ॥ १५२३ ॥ काउस्सग्गस्स निक्खेबो विभासितव्यो,एवं योजं. तत्थ काउस्सग्गो कायस्स उस्सग्गे य दोल पदाणि, तत्व कायस्स निक्खेबे इमा गाथा-णामंठवणसरीरे०॥ १९.२४ ॥१५३७।। कायस्स निक्खयो दुवालसविहो, णामशवणाओ गताओ, सीर्यत इति सरीरं सरीरं चेव कायो सरीरकाओ सो ओरालियादि पंचविहो, गतिकायो निरयगतिमादिसु पत्तेर्य पिनेये जो कायो, अहवा गतिसमावष्णस जो काओ मो गतिकाओ, गतीए कायो गतिकायोति, तथा चापांतरालगतावपि तेयाकमगाणि अस्थि व, निकायकायो छज्जीवनिकायो, अस्थिकायो धमस्थिकायादि, दवियकायो कायपाओग्गदव्या, जथा परमाणुमादी दुपदेसियादीणं, पत्तेयं पत्तेयं जस्स जस्स जे अणुरूवा मातुगादयो दिहिवादे छायालीसं मातुगापदाणि मिलिचीए वा | अक्षराणि अण्णस्थवि जत्थ एगपदे वह अत्था समोयरंति सो मातुगाकायो, संगहकायो जथा परमाणुमादि सुवण्णादिपरिणामा ॥२४॥ पिंडिता बहवे, भारकायो काबोडी, उक्तं च-तुद्धकायो, तत्थ कारक-एको कायो दुहाजातो ॥ १५४१॥ एत्थ अक्खाणक जया पडिक्कमणे परिहरणाए, भावकायो उदयियादीया वा मावा दुगमादी जत्थ विज्जति जीचे अजीवे वा सो मावकायो,
kBE
दीप अनुक्रम [३७-६२]
... अत्र काय + उत्सर्गस्य निक्षेपा: कथयते
(260)