________________
आगम
भाग-5 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 (४०) | अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति : [१२४३-१६५१/१४१९-१५५४], भाष्यं [२२८-२३७]
- पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [सू.]
कायोत्सगो ध्ययन ॥२४६॥
||गाथा||
कातवति एत वणिज्जति, पडिक्कमित्त य पडिक्कमणसुसकाणेण ततो पच्छा चरित्तादाण उत्तरीकरणादिणा पायकम्मणिग्या-12
धिकारब तत्थं काउस्सग्गो कातव्वोत्ति काउस्सग्गज्झयण भण्णति, तस्स चत्तारि णियोगदाराणि उवक्कमादीणि परूवेत्ता अत्याधिगारो वणविगिच्छाए, सो य वणो दुविधो- दव्वे भावे य, दव्ववणो ओसहादीहिं तिगिच्छिज्जति, भाबवणो संजमातियारो तस्त पायच्छितेण तिगिच्छणा, एतेणावसरेण पादच्छित्तं परूविज्जति । वणतिगिच्छा अणुगमो य, तं पायच्छितं दसविह-आलोय १ पडिक्कमणं २ तदुभयं ३ विगो ४ थियोसग्गो ५। तवो ६ छेदो ७ मूलं ८ अणवठ्ठप्पं ९ पारंचितं चेति १० ॥१९-१ ॥ १५१३ ।। जथावराह, जहा सल्ले उद्धरिए बणतिगिच्छा कीरति, जथा कंटकगमादि जदि अप्पं निहोस च सल्लं तो उद्धरणमेचेण पाउणति, अहणज्जति वई खतं अमलितं दुखेज्ज ताहे मलिज्जति, जदि तहवि स्सभिज्जति तो उद्धरेत्ता केनमलादीण पूरिज्जति, तहवि सदोस होज्जा तो विभंगिज्जति, अह गाढविद्दारु फरुसं से दोस गोणसखतितादि जहा तो मूलातो | छिज्जति, अह तहाविहूं तो मूलच्छेदोवि कालंतरेण पयत्ततो कीरति, कमिइ पुण चणे खेत्तादीण णिकालितूण तथा मूलच्छेदो | कीरतित्ति, एवं चेव इहवि भाववणे तिगिच्छा दसविई पायच्छितं, तत्थ जो आलोयणाए सुज्झति सो ताए सोहेतब्यो, एवं जाव जो पारंचितेणं सुज्झति सो तेणंति, तत्थ परोप्परस्स वायणपरियट्टणवत्थदाणादिए अणालोतिए गुरूर्ण अविणओचि आलोयणारिहं, पडिक्कमणं पुण पवयणमादिसु आवस्सगकंमे वा सहसा अतिक्कमणे पडिचोतितो सयं वा सरितूण मिच्छादुक्कडं करेति | एवं वस्स सुद्धी, मूलत्तरगुणातिकमसंदेहे आउत्तेण वा कए आलोयणपडिकमणमुभय, आहारातीर्ण उग्गमादिअमुद्धाण गहितार्ण || पच्छा विण्णाताणे संपत्ताण वा विवेगो परिच्चागो, विओसग्गो कातुस्सग्गो गमणागमणसुविणणईसंतरणादिसु, तबो मूलुचरगुणा
दीप अनुक्रम [३७-६२]
NEHA
1:38
... अत्र व्रण-चिकित्सा मध्ये प्रायश्चितस्य दशविध-भेदानां वर्णनं क्रियते ।
(259)