________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
संवन्धोऽधिकारक.....
+ गाथा: ||१२||
कायोत्सा साधवः सवत्ति गच्छनिग्गतगच्छवासीपत्त्यबुद्धादयो सिरसा इति कायजोगेण मत्थएणर्वदामिनि एस एव बइजोगो २ । एवं
ध्ययनं तुं मुप्पणिहाणस्थमिदमाह॥२४५॥ सूत्र | स्वामेमि सब्वजीवा,सब्बे जीवा ग्वमंतु मे। कंठयं । मेत्ती मे सबजीवेसु, वेर मजा न केणः ॥१॥ मेची णाम |
सिर्व उपशम इत्यर्थः,एवं आलोइय णिदिय गरहित दुगुंछियं सम्मं । तिविहेण पहिक्कतो वंदामि जिणे चउब्बीसाराति। है एवमिति अनेन प्रकारेण आलोइयं पयासितूणं गुरूणं कहितं णिदियं-मणेण पच्छाताबो गरहितं बहजोगणं, एवं आलोइयाणिदिय
गरहियमेव दुगुंछितं, एवं तिविहेण जोगेण पडिकतो बंदामि जिणे चउव्वीसति । एवं दिवसतो भणितं । रातिमादिसुवि एवं चेच | भणितन्वं, पवरं रातियादिअतियारो भाणितव्यो । भाणतो अणुगमो। इदाणिं नयाः। ते य पूर्ववत् ।। इति पडिकमणनिहै जुत्तीचुण्णी सम्मत्ता ।।
दीप
58XRA-S
अनुक्रम [११-३६]
इदार्णि काउस्सग्गजायणं, तस्य चायमभिसंबंधः-आवस्सगं पत्युतं, तस्स पढमारंभे मंगलं विग्धोवसमादिनिमित कत, मंगलादिपत्थणेण यणंदी अणुयोगद्दाराणि य वित्थरेण वणिताणि,तस्स य छविधस्स छ अज्झयणाणि सामाइयादीणि,
तत्थ चत्तारि अणुगताणि-सामाइयं चउवीसत्थयो बंदणयं पडिकमणति,तत्थ य सावज्जजोगविरती उकित्तण गुणवतो य पडिवची प्रखलितस्स निंदणा एते अत्याधियारा पत्तकालमवसं कातव्वत्ति वाणिता, एत्थवि पत्तकालं काउस्सग्गेण तिगिच्छा अवस्स
२४५||
*** अत्र अध्ययनं -४- 'प्रतिक्रमणं' परिसमाप्तं
.. अत्र अध्ययनं -५- 'कायोत्सर्ग' आरभ्यते
(258)