________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [सू.] + गाथा: ||१२||
प्रतिक्रमणा ठाइदाणि असेसदोसविसुदिाणमितमाह-संघयणादिदौर्बल्यादिना जं पडिक्कमामि परिहरामि करणिज्जं जंचन पडिक्क-15 निग्रन्थध्ययने मामि अकरणिज्ज, तथा छामस्थिगोपओगाच्च ज संभरामि जं च न संभरामि कंव्यं, तस्यैवंविधस्य तस्स सव्वस्स अणा
प्रवचन
स्थितिः ॥२४४॥
यरितं पति पडिकमामि, अणायरितं घातिकमोदयतः खलितमासेवितं पडिकमामि मिच्छादुकडादिणा । स एवं पडिकमितूण पुणो| अकुसलपवित्तिपरिहाराय आत्मानमालोचयन्नाह-समणोऽहं संजतविरतपडिहतपच्चक्वातपावकमो आणिदाणो दिहिसंपण्णो मायामोसविवज्जितात्ति । समणोऽहं-पब्बइतोऽहं, तत्थ य संजतो-संभ जतो, करणीयेसु जोगसु सम्यक्प्रयत्नपर इत्यर्थः, तथा बिरतो--सव्वातो सावज्जजोगातो, एतं च एवं इतः यतो पडिहतपञ्चक्खातपायकमो अणिदाणो जाव वञ्जितोचिपडिहतं अतीतं जिंदणगरहणादीहि पच्चक्खातं सेस अकरणतया पावकम-पावाचार येण स तथा, विसमो एस दोसोति । एतत् हितमात्मनो भेदेन भावयबाह-अणिवाणो-निदानपरिहारी, सच्चगुण मूलभूत गुणयुक्तत्वं दर्शयन्नाह-दिद्विसंपणोत्ति-दिट्ठी संमदसणणाणाणि, मायामोसवियज्जिनीत्ति-मायागर्भमुसावादपरिहारी इत्यर्थः, एरिसोय होतो कई पुण अकुसलमायरिस्सी, | इतरहा मायामोसभासप्पसंग इति । एवं अप्पाणं ममुकित्तेतुं ततो जे भगवनो एतमि प्रक्रमे स्थिता तेसि बहुमाणतो सुकडाणुमो| दणन्धं बंदणकातुकामो ते समुकित्तेति-- __अट्टातिजसु दीवसमुद्देसु पपणरससु कम्मभूमीमु जावंत के साधु रयहरणगोच्छपडिग्गहधरा पंचमहब्वयधरा अहारससलिंगसहस्सधरा अक्खुषापारचरित्तात सव्व सिरसा मणमा मत्थएणवदामिति ।। कह पूण २४४|| समुपदै गोपडिग्गहपदं च न पटति. अण्णे पुण- अट्टाहजम दोसु दीवममुद्देम पदंति, पत्थ विभामा कातन्वा । ते इति]
CACAMARC4
दीप
अनुक्रम [११-३६]
सूत्र
(257)