________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
टीप
अनुक्रम [११-३६]
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
आयं [२०१-२२७]
अध्ययनं [४], मूलं [सूत्र / ११-३६ ] / [गाथा-१,२] निर्मुक्तिः [१२४३-१४१५/१२३१-१४१८
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा
ध्ययने
॥२४३॥
बुज्झंति केवली भवंति मुच्वंति सव्वकम्मुणा परिणिव्वातंति निव्याणं गच्छति, एवं च सव्वदुक्खाणं अंतं करेंतित्ति । अणे गुण मणंति-सिज्झति अणिमहिमा (दि) सिद्धीसंपन्ना भवंति बुज्झति अतिसतबोधजुता भवति, विष्णाणयुता इत्यर्थः, मुंचति युक्ता भवति सव्वसंगेहिं परिणिन्यायंति उवसंतपसंता भवति सव्वदुक्खाणमंत करेंति सब्वदुक्खरहिता भवति, जतो य एवं एवं अतो एत्थ वट्टितव्यमिति अप्पणो ठिति एताम दरिसेति तं धम्मं सहहामि इत्यादि, जो एस वणितनिग्र्गथपवयणाभिहितो धम्मो तं धम्मं सदहामि सामण्णेण एवमेतमिति पत्तियामि अप्पणी प्रतीति करोमि, एवं एव एवमेतंति रोएमि रुचि करेमि एतंमि अभिलाषातिरेकेण आसेवनाभिमुखतया इति, अण्णे पुण एताणि एगट्ठाणि भणतिति । फासेमि आसेवणादारेणति अणुपालेमि आसेवनाभ्यासेन अहवा पुथ्वपुरिसेहिं पाठितं अपि अणुपालेमित्ति, एवं च तं धम्मं सदहंतो पत्तियंतो रोतो फार्सेतो अणुपालेतो तस्स धम्मस्स अन्भुट्टितोमि आराहणाए विरतोमि विराहणाए अतो असंजमं पडियाणामि संजमं उबसंपूज्जामि परियाणामित्ति ज्ञपरिण्णया जाणामि पचक्खाणपरिण्णता पश्चक्खामि, उवसंपजामिति अविराधणाप्रयत्वमित्यर्थः । सो व असंजमो बिसेसतो दुविहो-- मूलगुणअसंजमो उत्तरगुणअसंजमो म, अतो सामण्णेण भणिऊण संवेगाद्यर्थ विसेसतो चैव भणति अयंभं परियाणामि बंभं उबसंपजामि । अवभग्गहणेण मूलगुणा भण्ांतिति, एवं अकप्पं कप्पं च अकप्परगहणेण उत्तरगुणाति । इदाणिं द्वितीयसंसारमोक्षकारणमधिकृत्याह- अण्णाणं परियाणामि णाणं उपसंपज्जामि। तृतीयमधिकृत्याह-मिच्छत्तं परियाणामि सम्मतं उबसंपज्जामि, इदाणिं सव्वं बज्झे किरियाकलावमधिकृत्याह अकिरियं परियाणामि किरियं उवसंपज्जामि अप्पसत्था किरिया अकिरिया, इतरा किरिया इति ।
(256)
निर्ग्रन्थ
प्रवचनस्थितिः
॥२४३॥