________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
अतिक्रम ध्ययने
1॥२४२॥
+ गाथा: ||१२||
ACCOctict
सूत्र
ण मो चउव्वीसाए जाव पज्जवसाणाणं' एवं सुगम, एतेण तेसि गमोक्कारो कतो । इणमेवेति इदं प्रत्यक्षीकरणे, निग्रन्थतमेव पागतेण इणमोत्ति भणति, इदमेव नियंध्यं प्रवचनं वक्ष्यमाणगुणमाहात्म्यं, नान्यत् शाक्यादि, निग्गंधाणमिदं नैर्ग्रन्थ्य,
स्थितिः निग्गंथा जघा पण्णत्तीए, पाक्यणं सामाइयादि बिंदुसारपज्जवसाणं, जत्थ णाणदंसणचारित्तसाहणवावारा अणेगधा वणिज्जंति, एतं-एतद्गुणमाहप्क्वेतं पवचते, जथा सच्च सद्भयो हितं सच्च, सद्भुतं वा सच्च, अणुत्तरं-सब्बुत्तिमं केवलियं केवलं अद्वितीयं एतदेवैक हितं नान्यत् द्वितीयं प्रवचनमस्ति, केवलिणा वा पण केवलियं, पडिपुण्णं णाणादिसाधगपयोगऽपडिहिडितं, णेयाउगंति नैयायिकं न्यायेन चराति नैयायिक, न्यायावाधितमित्यर्थः, संसुद्धं समस्तं सुद्धं ससुद्धं बहुविधचालणादीहिं पेयालिज्जतं सल्लकत्तणं सल्लाणि-मायानिदाणमिच्छत्तसल्लाणि तेसि कत्तणं-छेदणं, सिद्धिमग्गं सिद्धत्तर्ण सिद्धी तीए मग्गो-प्राप्त्युपायः, एवं मुत्तिमग मुत्ती-निर्मुक्तता निःसंगता इत्यर्थः निजाणमग्गं निर्याण-संसारात्पलायणं निब्वाणमग्गं निव्याणं-निव्वत्ती आत्मस्वास्थ्यमित्यर्थः, एयं चेव मग्गं बिसेसेति-अवितहमविसंधि सव्वदुक्खप्पहीणमरगति सिद्धिमग्गं मुनिमग्गं णिज्जाणमग णिव्वाणमग्गं अवितथं-तथ्य एवं अविसंधि-अव्यवच्छि सयदुक्खप्पहीणमग्गं-सर्वसंक्लेशविहीन, यतो एवंगुणं अतो | |एतमाहप्पयमित्यादि । एत्थंति निग्गंथे पावयणे स्थिता इति वृत्ताः जीवाः, किं:- सिझंति सिद्धा भति, परिनिष्ठितार्थी
मा॥२४२॥ भवतीत्यर्थः, ते य बजझति अत आह-पज्झति-युद्धा भवंति, केबलीभवतीत्यर्थः एवं मच्चति मुचंति नाम सव्वकम्मादिसंगण मुक्ता भवति, परिनिव्वायंति परिनिव्वुया भवति, परमसुहिणो भवतीत्यर्थः, सव्वदुक्खाण अंतं करेति सम्बसि सारीरमामसाणं दुक्खाणं अंतकरा भवंति, वोन्छिण्णसम्बदुक्खा भवतीत्यर्थः । अण्णे भणंति सिमंति मोहनीयक्खएण निष्ठितार्थाः भवति |
AURAIRS
दीप
अनुक्रम [११-३६]
(255)