________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक
+ गाथाः ||१२||
प्रतिक्रमणा रोगो, आसुधाती आतंको, एते वा पायेज्जा, धम्माओ भैसेज्जा मिच्छादिट्ठी वा भवति, चरिताओ वा परिवडति । इहलोए.8| शेषातिध्ययन ॥१५१२ ।। सुयणाणायारविवरीयकारी जो सो णाणावरणिज्ज कम बंधति, तदुदयाओ य विज्जाओ कतोवयाराओवि फलं न देंति, चाराः
न सिध्यन्तीत्यर्थः, विधीए अकरण परिभवो, एवं सुतासातणा, अविधीए य बट्टतो नियमा अढ कमपयडीओ बंधति हस्सद्वितीओ ॥२४॥
यदीहद्वितीओ करेति मंदाणुभावा य तिव्वाणुभावाओ करेति अप्पपदेसाओ बहुप्पदेसाओ करोति, एवकारीय नियमा दी का संसारं निव्वचेति, अहवा णाणायारविराहणाए दसणायारविराहणा, णाणदंसणविराहणाहिं नियमा चरणविराहणा, एवं तिण्डं विरा-DI हणाए अमोक्खो अमोक्खा नियमा संसारो, वितिय० ।। पूर्ववत् । सर्वत्र अणुप्पेहा अप्रसिद्धा इत्यर्थः । असज्झाइयणिज्जुत्ती सम्मत्ता ।। एत्थ पडिसिद्धकरणादिणा वा अतियारो तस्स मिच्छामिदुक्कडंति ॥
एवं ता सुत्तनिबंध, अस्थतो पुण तेचीसाओ चोत्तीसा भवतीति चोत्तीसाए बुद्वयणातिसेसेहिं, पणतीसाए सच्चवयणादि| सेसेहिं छत्तीसाए उत्तरायणेहिं एवं जहा समवाए जाव सतभिसयाणक्खते सतगतारे पण्णत्ते, एवं संखेज्जेहिं असंखेज्जेहि अणंतेहि य असंजमट्ठाणेहि य संजमट्ठाणेहि य ज पडिसिद्धकरणादिणा अतियरितं तस्स मिच्छामिदुक्कडंति । सव्वोविय एसो
दुगादीओ अतियारगणो एमविहस्स असंजमस्स पज्जायसमूहो इति, एवं संवेगायथं अणेगधा दुक्कडगरिहा कता । &ाइदाणि परिणामविसुद्धिथिरीकरणथं गुणबहुमाणतो यदिदं निग्गंध पावयणं आराहितमारद्धं तं जेहिं उपदिई आराहितं चय॥२४॥
तेसिं णमोक्कारपुन्वर्ग एतस्स चेव गुणमाहप्पं भावेंतो एतम्मि अप्पणो ठिति आराधणं च दरिसेन्तो इदमाह-णमो चउब्धीसाए तित्वगराणं उसमादिमहावीरपज्जवसाणाणं इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं जाव किरियं उपसंपज्जामित्तिा
दीप
RAKASH
अनुक्रम [११-३६]
(254)