________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं २०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
कालमा
प्रत सूत्रांक [सू.] + गाथा: ||१२||
अतिक्रमणावैगुण्यं वैधता, विपरीतभावा इत्यर्थः, वैधम्मताए य-सुतधम्मस्स एस धम्मो जं असज्झाइए सज्झायव मण, करेंति य मुतणाणा- ध्ययन
शयार विराति, तम्हा मा कुणसु । चोयग आह-जदि दंतट्ठिमंससोणितादी असज्झायो णणु देहो एतधम्मओ चेब, कहं तेण ॥२४०॥ सज्झाय करेह ?, आचार्य आह- काम दे०॥ १५०६ । कामं चोयगाभिप्पायणुमतस्ये, सरचं तम्मयो देहो तथावि जे सरीरा ते
अवजुत्तत्ति पृथगभूता ते वज्जणिज्जा, जे पुण अणवजुत्ता तत्वत्था ते णो बज्जणिज्जा, इनि उपप्रदर्शने, एवं लोके दृष्ट, | लोकोत्तरेऽप्येवमित्यर्थः ।। किं चान्यन्- अभितर०॥ १५०७ ॥ अभ्यंतरा मत्रपुरीपादी तेहिं चव वाहिरे उवलितोण कुणति, अणुवलित्तो पुण अम्भितरगतेसुवि तेसु अह अच्चणं करति । किं चान्यत्- आउट्टिगा० ॥ १५०८ ॥ जा पडिमा संनिहितित्ति देवताहिडिता सा जदि कोइ अगाढितेण आउट्टियंति जाणतो बाहिरलितो ते पाडमं छिचति अच्चणं च से कुणति तो न खमते, खित्तचिनादि करेति रांगे वा जणेति मारति वा, इयत्ति एवं जो असज्झाइए सज्झायं करेति तस्स गाणाय रविराहणाए कंमबंधो, एस से परलोइओ दंडो । इहलोए पमत देवता छलेज्ज । स्यात्-आणा व चिराहणा चा धुवा चेव ।। कोइ इमेहि अप्प४. सत्थकारणेहिं असज्झाइए सज्झायं करज्ज-रागेण ॥१५०९ ॥ रागण दोसओवा करेज्ज,अहवा दरिमणमोहमाहिओ भणेना-14 Id का अमुत्तस्स नाणस्स आसातणा ?, को वा तस्स अणायारो', नास्तीत्यर्थः । एतसि इमा विभामा- गणिसद्द० ॥ १५१०॥ 12महितोत्ति पूज्य तुट्ठाणंदिओ परेण गणिवायगो बाहरिज्जन्तो भवति, तदभिलासी असज्झाइएवि सज्झायं करेति, एवं रागे- Nxदोसे, किंवा गणि वाहरिज्जति पायगो वा, अहंपि अहिज्जामि जेण एतस्स पडिसवत्तीभूतो भवामि, जम्हा जीवसरीरावयवी अस-
झाइयं तम्हा सर्व असझाइयमयं, न श्रद्धातीत्यर्थः। इमे दोसा-उम्मायः ॥ १५११ ॥ खित्ताइगो उम्मायो, चिरकालिओ
SEARSAX
दीप
अनुक्रम [११-३६]
॥२४॥
(253)