________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
कालग्रहणं
प्रत सूत्रांक [सू.] + गाथा: ||१२||
प्रतिक्रमणानिग मपति, पितियपदंति अबचादपद तेण कालदृगं भवति अमायाविना,कारणे अगृहाणस्येत्यर्थः, अहवा उकोसण चतुष्कं भवति, ध्ययने लाजहण्णे हाणिपदे तिगं भवति, एकमि अगहित इत्यर्थः, वितिते हाणिपदे कते दुगं भवति, द्वयोरग्रहणमित्यर्थः, एवं अमायाविणो
तिग्णि वा अगहतस्सएको भवति, अहया मायाविमुक्तम्य कारणे एकमपि का अगहतो न दोपो-प्रायश्चित्तं भवति ।। कई बा। पुण कालचउक?, उच्यत--फिडिय० ॥ १४९२ ।। पादासियं काल पर्नु सब्बे पोरुसि कातुं पुण्णपोरुसीए सुनपाढी मुवन्ति, अत्यचिंतगा उकालपादिणी य जागरंनि जाब अडरनो, नतो फिडिते अदरने कालं घेत्तं ते जागरपिया गुवति, ताहे गुरू उर्दुत्ता । गुणेति जाव चरिमो जामी पत्तो, चरमजामे सब्बे उट्टेचा बेरनिय घेत्तुं सज्झायं करोति, ताहे गुरू मुवंति, पत्ते पाभातिए काले जो। पाभातियं कालं घेच्छिति सो कालम्स पडिकमितुं पाभातियं कालं गेहति, मेमा कालबेलाए पाभाइयकालस्म पडिकमंनि, ततो आव-13 स्सयं करेंति । एवं चतुरो काला मति । निष्णि कह?, उच्यते, पाभातिते अगहिते ससा तिष्णि, अहया-गहिनमि॥१४९३॥वातिए अगहिते सेसेसु तिसु गहितेसु तिष्णि, अङ्करत्तिए वा अगहिते निष्णि, पादोसिए या अगहिने तिष्णि, दाणि कहं , उच्यते, 12 पादोसिअडरति गहितेसु सेसंग अगदितेसु दोष्णि भवे, अहवा पादोसिते रत्तिए गहिते दोषिण, अहवा पाभातियपादोसिएसु गहितेसु सेसेसु अगहितेसु दोण्णि, गन्थ विकप्पे पादोसिएण चेव अणुबहतेण उवयोगतो सुपडिजुग्गितेग मन्चकाले पटनित्ति न | दोसा, अहवा अडरत्तियवरत्तिय गहिए दोण्णि, अहवा अडरनियपामाइएमु गहिइएसु दोण्णि, जदा ऐका तदा अण्णतरं गेहति । कालचउक्ककारणा इमे', कालचउकग्गणं उस्सग्गतो विधी व, अहवा पादोसिये गहिते उवहते अड्डर घेनुं सज्झायं करेंति, तमि-IN | वि उबहते वेगनयं घेत्तुं सज्झायं कति. पाभानितो दिवसट्ठा धेनब्बो चेव, एवं कालचकं दिट्ठ, अणुवहते पण पादोसिते सुपडि
दीप
अनुक्रम [११-३६]
२३६।।।।
(249)