________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
ध्ययने
॥२३७॥
+ गाथा: ||१२||
प्रतिक्रमणायग्गिते सव्वं राई पढंति, वेरत्तिएणवि अणुवहतेण सुपडियग्गितेण पाभानियममुद्धे उद्दिढ दिवसतोऽपि पढति, कालचउके अग्गह-I&ाकालग्रहर्ष
कारणा इमे-पादोसियं न गेहति असिवादिकारणतो ण सुज्झइ वा, अड्डरत्तियं न गेहति कारणतो न सुज्नति वा, पादोसिएम | वा सुपडियरिंगतेण पर्टतित्ति न गेण्हति. बरतियं कारणता ण गिण्हंति ण सुज्झति वा, पादोसियअड्डरत्तिएण वा पतित्ति ण गेण्हति, पाभातियं या गेहंति कारणतो न सुज्झति वा । इदाणिं पाभातियकालग्गहण विहि पनेयं भणामि-पाभाइय०॥१४९५॥ पाभाइयंमि काले गहणविधी पट्टवणविही य । तत्थ गहणविधी इमा-णवका || भा. २२४ ॥ दिवसतो सज्झायविरहिताण
देसादिकहासंभववज्जणहूँ मेधावितराण य विभंगवज्जणढाए, एवं सव्वेसिमणुग्गहणट्ठा णव कालग्गहणकाला पाभातिए अणुकोणाता, अतो णवकालग्गहणवेलाहिं सेसाहिं पाभातियकालम्गाही कालस्स पडिकमउ, सेसावि तवेलं उवउचा चिट्ठति, कालस्स |
तं बलं पाहि कर्मति वा ण वा, एगो णियमा ण पडिकमति, जदि छीतरुतादीहि ण सुज्झिहिति तो सो चेव बेरत्तिओ पडिजम्गितो होहितित्ति, सोवि पडिकतेसु गुरुस्स कालं निवेदेचा अणुदिते सूरिए कालस्स पडिकमते, जदि घेप्पमाणेण णव वारा उवहतो कालो तो गज्जति जहा धुक्मसज्झाइयमस्थिति ण कति सज्झायं, पाववारग्गहणविधी इमो 'संचिक्खि तिषिण छीतरुणाई' ति, अस्य व्याख्या-एक० ॥ २२५ मा. ।। एगस्स गिण्हतो छीतरुतादीहिं हते संचिक्ख तित्ति ग्रहणा विरमतीत्यर्थः, पुणो गि-1 हंति, एवं तिष्णि वारा, ततो परं अण्णो अणमि थंडले सिणिण वारा, तस्सपि उबहते अण्णो अण्णमि थोडले, तिण्डं असतीए २३७॥ दोणि जणा नववाराओ पूरंति, दोण्हवि असतीए एको चेव नवदाराओ पूरेति. डिलेसुचि अववादो, दोसु वा एकभि वा|| गण्हति । 'परवयणे खरमादि' ति, अस्य व्याख्या-चोदेति. चोयग आह-जदि रुदितमणिड्डे कालवहो ततो खरेण रडिते
%A-CAR
दीप
अनुक्रम [११-३६]
E
(250)