________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
टीप
अनुक्रम
[११-३६]
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3 निर्मुक्तिः [ १२४३-१४१५/१२३९- १४१८],
आयं [२०१-२२७]
अध्ययनं [४] मूलं [सूत्र / ११-३६] / [गाथा- १,२]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा ध्ययने
॥२३४॥
*16
॥ १४८० || जदिवि गुरुस्त हत्यंतरमेचे कालो गहितो तथाचि कालपवेदणाए इरियावहिया पडिक्कमितव्या, पंचूसासमेतं कालं काउस्सग्गं करेति उत्सारितेवि पंचमंगलं वयणेण कति, हे बंदणं दातुं कालं निवेदेति-सुद्धो पादोसिओ कालोचि, ताहे डंडधरं मोतुं सेसा सब्बे जुगवं पटुवेंति, किं कारणं १, उच्यते- पृथ्वुत्तं जं मरुगदितोति सणिहित० ॥ १४८१|| बडो बंड्गो विभागो एगई, आरितो आगारितो सावितो वा एग, वडेण आरितो बडारो, जहा सो वडारो संणिहिताण मरुयाण लब्भति, न परोक्खस्स, तथा देसकथादिपमादिस्स पच्छा कालं ण देति, दरत्ति अस्य व्याख्या वाहिद्विते पच्छद्धं कंठं । सवेहिवि० पच्छ अस्य व्याख्या- पढवित० ।। १४८२ ।। डंडधरेण पट्टचिते वंदिते एवं सव्वेंहिं पविते पच्छा भणति अज्जो ! केण किं सुतं दिवा, दंडधरो पुच्छति अण्णो वा, तेवि सच्चं कहेंति, जदि सन्देहिवि कहितं ण किंचि दिहं सुतं था तो सुद्धे करेंति सज्झायं, अह एगेणवि फुडं किंचि विज्जुमादिगं दिडं गज्जितादि वा सुतं ततो असुद्धे न करेंति, अह संकितो- एगस्स उ. दि एगेण संदि दि सुतं वा तो कीरति सज्झायो, दोन्हवि संदिद्धे कीरति तिद्धं विज्जुमादि एगसंगहे ण कीरति सज्झायो, तिन्हं अण्णाण्ण संदेहे कीरति, सगणंमि संकितेति परगणवयणातोऽसज्झासो न कातव्यो, खेत्तविभागेण तेसिं चेत्र असज्झाइयसंभवो । 'जं एत्थं णाणतं तमहं वोच्छं समासेणं' ति अस्यार्थः काल चतु० ।। १४८४ ॥ तं सर्व्वं पादोसिते काले भणितं इदाणि चतुसु कालेसु किंचि सामण्णं किंचि वइसेसियं भणामि, पादोसिते दंडधरं मोलुं एक्कं सेसा सब्धे जुगवं पट्टवेति, सेसेसु तिमु अङ्कुरते विरचिय पाभातिते य समं वा विसमं वा पट्ट्वेंति । किंचान्यत्- इंदिय० ।। १४८५ ।। सुद्ध इंदिओवओगे उवउत्तेहि सव्वकाला पडिजागरिता, कणगेसु कालसंखाकतो विसेसो भण्णति विष्णि सिग्यमुवहणंतित्ति तेण उक्कोसं मण्णति, चिरेण उबधातोति तेण सच जइण्णे,
(247)
कालग्रहणं
॥२३४॥