________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
||2,3||
दीप
अनुक्रम [११-३६]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
भाष्यं [२०५-२२७] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
अध्ययनं [४], मूलं [ सूत्र / ११-३६ ] / [गाथा - १, २],
निर्युक्तिः [१२४३-१४१५/१२३१-१४१८],
प्रतिक्रमणा ध्ययने
॥२३३॥
-
पच्छस्स पूर्वन्यस्तस्य इमस्य च विभासा मूढो व० ।। १९६७ ।। १४७८ ॥ दिसामोहो संजातो, अहवा मुढो दिसं पच्च अज्जायका, १, उच्यते, पढमं उत्तराहुत्तेण ठातव्वं, सो पुण पुब्बाहुतो पढमं ठायति, अज्झयणेवि पढमं चउन्चीसत्यओं, सो पुण मूढसणतो दुमपुष्फियं सामण्णपुव्वयं वा कति, फुडमेव वंजणाभिलावेण भासतो कड्डति, फुडफुडेचा वा गण्डति, एवं न सुज्झति, संकेतोत्ति पुव्वं उत्तराहुण ठातुं ततो पुव्बाहुतेग ठातव्वं, सो पुण उत्तराओ अवराहुतो ठायति, अज्झयणेसुवि चवीसत्थातो अण्णं चैव खुडियायारगादि अक्षयणं संकमेति, किं अम्रुतीए दिसाए ठितो ण बत्ति, अज्ायणेवि किं कर्ति ण वेति, इंदियविसए य अमणुण्णेत्ति अणिट्टो पत्ता जथा सोतिदिए रुदितं वंतरेण वा अट्टट्टहास कर्त रूवे विभीसिगादि विकतरूवं वा गंधे कलेवरादिगंधो रसस्तत्रैव स्पर्शे अग्निज्वालादि, अहवा इट्ठेसु रागं गच्छति अणि इंदियविसएस दोसं, एवमादिउवघातवज्जितं कालं घेतुं कालनिवेदणाए गुरुसमीवं गच्छंतस्स इमं भणति जो बच्चं० ॥ १९-६८ ।। १४७९ ।। एसा भद्दवाहुकता गाथा, तीए असे कवि सिद्धसेणखमासमणो पुव्बद्धभणितं अविदेसं वक्खाणेति आवासि० ॥ १॥ (सिद्ध०) जदि णितो आवस्सितं न करेति पविसंता वा णिस्सीहितं, अहवा अकरणमिति आसज्जं न करेति, कालभूमीओ गुरुसमीवं पट्टितस्स जदि अंतरेण साणमज्जारादी छिंदंति, सेसा पदा पुन्बभणिता । एतेसु सब्धेसु कालवधो भवति । गोणादि० || २ || (सिद्ध०) पढमं ता गुरु आपुच्छित्ता कालभूमिं गतो, जदि कालभूमीए गोणं णिसष्णं संसप्पगा वा उडिता पेक्खति तो णियत्तते, जदि कालं पडिलेहिंतस्स गण्हंतस्स वा णिवेदणाए वा गच्छेतस्स कविहसितादी एहिं कालवहो भवति, कविहसित नाम आगासे विकृतरूपं मुहं वानरसरिसं हार्स करेज्ज, सेसा पदा गयत्था । कालग्गाही निव्वाघातेण गुरुसमावमागतो- इरिया०
(246)
कालग्रहणं
॥२३३॥