________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक
अतिक्रमणा
ध्ययने ॥२२९।
+ गाथा: ||१२||
-8
-%A
मुद्धे काले पट्टवणवेलाए गंडगदिदुनो भविस्सति । स्याद् दिः किमर्थ कालग्रहण?, अत्रोच्यते- पंचविहा०॥ १४५९ ॥ पंचविहंकालभूमिसंजमोवघातादिगं,जदि कालं अघेत्तुं सज्झायं करेंति तो चतुलहुगा, तुम्हा कालपडिलेहणाए इमा सामायारी-दिवसचरिमपोरुसीए प्रत्युपेक्षणा चउभागावसेसाए कालगहणभूमीओ ततो पांडलेहेतरुवा, अहवा ततो उच्चारपासवणभूमी य-अधियासिया० गाथा ॥१४६०11 अंतोत्ति निवेसणस्स तिनि उच्चार अहियासियाडले आमष्ण मज्झ दूरे पडिलेहेति, अणाधियासिज्जडलेबि अंतो एवं चेव * तिमि पडिलहेति,ततो थंडिला बाहिं निवेसणस्स, एवं चेव छ भवति एत्य अहियासिया दरयरे अणडियासिया आसण्णतरे कातव्या, पासवणेवि एतणेव कमण बारस, एते सच्चे चतुब्बीस, अतुरियमस्ममितं उबउत्तो पडिलहेना पच्छा निनि कालग्गहणथंडिले पडिलेहेज्ज, जहण्णण तत्थ हत्यमेतरिते, अहत्ति अर्णतरे थंडिलपडिलेहजोगाणतरमेव मरो अन्धमेति, ततो आवस्मगं करति, तस्सिमो विधी-अह पुण० ॥ १४६२ ।। अह इत्यनंतरे मुरुन्धमणाणतरमेव आवस्सगं करेति, पुनर्विशेषणे, विहमावस्सगकरण: बिससेति- निच्चाघातं बाघातिमं च, जदि निवाघातं तो सच्चे गुरुसाहिता आवस्मयं करेंसि, अह गुरू सड़ेसु धम्म कहति तो आवस्सगस्स साहहिं सह करणिज्जस्स बाघाती भवति, जंमि कालेनं करणिज्जतं भासतस्स बाघाता भण्णात, तता ते गुरूप निसिज्जधरो य पच्छा चरित्ताइयारजाणणटुता उवसरगं ठाउँति- सेसातु०॥ १४६३ ।। सेसा उ गुरुं आपुच्छिना गुरुवाणस्सहै
मग्गतो आसने दूरे अधारातिणियाए जं जस्स ठाणितं तं तस्स सट्ठाणं तत्थ, पडिक्कमंताण इमा ठवणा ||01:10॥ ॥२२९॥ PIगुरू पच्छा ठायतो मझेण गओ सट्टाणे ठायति, जे वामतो ते अणंतरसमेण गंतुं सहाणे ठायति,जे दाहिणयो अर्णतरमवसवण |तं चेत्र अणागतं ठाति सुनन्थज्मरणहेतुं, तत्थ य पुब्बामेव ठायंता 'करेमि भंते ! सामाइय'मिति सुत्तं करेंति, जाहे पच्छा
4
दीप
-%-
अनुक्रम [११-३६]
ECER'S
3
(242)