________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
C
प्रत सूत्रांक [सू.] + गाथा: ||१२||
प्रतिक्रमणा ध्यवने ॥२२८॥
हा सज्जोमयअट्ठीणि उविज्जति, एवं रुद्दघरे य, कालतो वारस वरिसा खेत्तओ हत्थसतं परिहरणिज्जा । आवासितं०॥१४५५॥ मानुप्या एवीए पुव्वद्धस्स इमा विभासा
जास्वाध्याअसिवोमा०॥ १४५६ ॥ जत्थ सीतानहाणं जत्थ वा असिवओ मताणि बहूणि छशिवाणि आघातणंति जत्थ वा
यिक महासंगाममया बहू एतेसु ठाणेसु अविसोहितेसु कालतो वारसवरिसे खेचतो हत्थसतं परिहरति, सज्झायं न करेंतीत्यर्थः, अहा लाएते ठाणा दवग्गिमादिणा दड्डा उदगवाहो वा तेणंतेण चूढो गामणगरे वा आवासंतेण अप्पणो परिधावणाय सोधितो, सेसंति जला VIगिहीहिं न सोधितं, पच्छा तत्थ साधू ठिता, अप्पणो बसही समंतेण मग्गिता, जे दिदं तं विगिचित्ता अदि वा तिणि दिणे । । उग्घाडणउस्सग्गं करेचा असढभावा सज्झायं करेंति, सारीरगाम० पच्छद्रं, इमा विभासा-सारीरंति मतगसरीरं च जदि डहर-18 ग्गामे ण निप्फेडितं ताव सज्झायं न करेंति, अह नगरे महंते गामे वा तत्थ वाडगसाहीतो वा जाव न निष्फेडियं ताव सज्झाय | परिहरंति मा लोगो निदुक्खत्ति उडाई करेज्जा । चोयग आह-साहुवसहिसमीवेण मतगसरीरस्स णिज्जमाणस्स12 जदि पृष्फवत्यादि किंचि पडितं तं असज्झाइयं, आचार्य आह-निज्जन्त ॥१४५७। मतगसरीरं उभयो वसहीए इत्थसतम्भंतर | जाव निज्जति ताव तं असज्झाइयं, सेसा परवयणमणिता पुप्फादी पडिसेहेतव्वा, ते असझाइयं न भवति, जम्हा सारीरमसज्झा-MIR२८॥ इयं चउब्बिह-सोणियं मंस चम्म अहिं च, अतो तेसु सज्झाओ ण वज्जणिज्जो । एसो तु० ॥ १४५८ ॥ एयो संजमघातादिओ पंचविहो असज्झातो भणितो, तेहिं चेव बज्जितो पंचर्हि सज्झाओ भवति । तत्थत्ति तंमि सझायकाले इमा वक्ष्यमाणा मेरत्ति सामायारी । पडिक्कमित्तुं जाव चेला न भवति ताव कालपडिलेहणाए कताए गहणकाले पत्ते गंडगदिलुतो भविस्सति, गहिते
दीप
CREADCALCIRCLEARCC
अनुक्रम [११-३६]
(241)