________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक
मानुष्या स्व यिक
+ गाथा: ||१२||
परिणाअदिच.अस्मिो सेसस्स तिविहस्स इमो परिहारो-खेत्तओ हत्थसतं कालतो अहोर, पुण सरीराओ चेव वणादिस आगच्छति
ध्ययनें परियावण्णं विवण्णं वा तं असज्झाइयं न भवति, परियावां जथा रुहिरं चेव पूतपरियाएण ठित, विवणं खदिरकल्कसमाणे १२२७॥
रसियादिकं च, सेसं असज्झाइयं भवति, अहवा सेस आगारिरितुसंभवं तिण्णि दिणा, वियायाए या जो साबो से सत्त वा अडवा &| दिणे असज्झाइयं भवति । बियायाए कहं सत्त अट्ठ वा ?, उच्यते# रसुक्कडा० ॥ १४१३ ॥ णिसेगकाले रतुक्कडताए इरिथ पसवति तेण तस्स अट्ठ दिणा परिहरितव्बा, मुक्काॐ हियत्वणतो पुरिसं पसवति तेण तस्स सत्त दिवसा, जं पुण इस्थिए तिहं दिणाणं परेण भवति तं रिउं न भवइ, तं सरोगजोणित्थीएमहोरत्तं भवति, तस्स उस्सग्गं कातुं सज्झायं करेंति । एस रुहिरे विही । जं वृत्तं ' अढेि मोनूर्ण' ति तस्स इदाणि विधी इमो भण्णति
वि दं०॥ १४५४ ।। जति दंतो पडितो सो पयत्तओ गवेसितम्बो, जदि दिहो तो हत्यसताओ परं विगिचितब्बो, अह न दिहो तो उग्घाडयातुस्सगं कातूण सज्झायं करेति, सेसडिएसु जीवविमुक्कदिणारंभातो हत्यसतम्भतरे ठितेसु बारस बरिसे असमाइयं । 'झामिय सुद्ध सीताणे' ति अस्स व्याख्या- सीताणे ।। २२६ ॥ भा०॥ पुचई, सीताणेति सुसाणे जाणि
चियगरोपितदङ्गाणि न तं तु अहितं असज्झाइतं करेंति, जाणि पुण तत्थ अण्णत्थ वा अणाहकलेबराणि परिदृषिताणि अणाहाण दूवा इंधणादिअभावेण ठितत्ति णिक्खता ते असमायं करेंति, पाणत्ति मातंगा तेसिं अर्डबरो जक्खो, हिरिमिक्खोवि भण्णति,तत्थ
दीप अनुक्रम [११-३६]
॥२२७॥
(240)