________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं २०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक
+ गाथा: ||१२||
प्रतिक्रमणा नेतुं धाति ततो सुद्ध, अह भूमीए मिणं तो भूमी खणितु ण छडिज्जति, न मुज्झतीत्यर्थः, इतरहात तत्वत्थे सढि हत्था । त तिणि पोरिसीओ परिहरिजंति । इदाणि बिंदुत्ति, असमाइयस्स किं पमाणी, बिंदुमाणमेलण होणेण अधिकतरेण वा असज्झाओ
स्वाध्याभवतित्ति पुच्छा, उच्यते, मच्छियापादो जहिं बुङ्गति तं असझाइयप्पमाणं । इदाणि वियायत्ति- अजरायु०॥ २२४ भा०॥
यिक ।।२२६॥
जरु जासिं न भवति तासि पयाणं वागुलितामाइयाणं तासिं पसूहकालाउ आरम्भ तिष्णि पोरुसीओ असज्झाओ मोत्तुं अहोरतच्छेद, आसष्णपसताएवि अहोरत्तच्छेदेण मुमति, गोमादिजरायुजाणं पुण जाव जरूं लेबति ताव असशाओ, जरे चुतेत्ति जाहे जरं पडितं ताहे ततो पडणकालाओ आरम्भ तिण्णि पहरा परिहरिजंति, रायपह बूढ सुद्धेत्ति अस्य व्याख्या-रायपहविंदु पच्छद्धं, साहुवसहिआसण्णेण गम्छमाणस्स तिरियंचस्स जदि रुधिरबिंदू मलिता ते जदि रायपधतरिया तो सुद्धा, ते|| रायपहे चेव बिंदू गलिता तथावि कप्पति सझाओ कातुं, अह अण्णमि पहे अण्णस्थ वा पडितं तं जदि उदगवुड्डी वाहेण वा हरित तो सुद्ध, पुणति विशेषार्थप्रदर्शने, पलीवणगेण वा दले सुज्झति, परवयणे साणमादीणित्ति परोत्ति-चोयगो तस्स इमं वयण-1
जदि साणों पोग्गलं समुहिसिला जाव साधुवसतिसमी चिट्ठति ताव असज्झाइयं, आदिसदाओ मज्जारादी, आचार्याह-जदिx ★ फुसति ॥ २२५ ॥ भा०॥साणो भोत्तुं मंस लेत्थारितेणं तुंडेणं वसहिआसण्णण गच्छंतो तस्स गच्छतस्स जदि तुंडं रुहिरलित
खोडादिसित तो असज्झाइय, अहवा लेत्यारियर्तुडो वसहिआसपणे चिति तहवि असमाइयं,इहरहत्ति आहारिएण चोयगा असमाइयं न भवति, जम्दा तं आहारियं वंतं अर्वतं वा आहारपरिणामेण परिणय, तं च असज्झाइयं न भवति, अण्णपरिणामतो ||२२६॥ मृत्तपुरिसादि व । तेरिच्छं गतं, इदाणि माणुसं-माणुस्सयं०॥१४५२ ॥ तं माणुसं असमाइयं चउविहं- चम मंस रुहिरं|
NECRASAGEKANGAR
दीप
अनुक्रम [११-३६]
(239)