________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
दीप
अनुक्रम [११-३६]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि :) 3
भाष्यं [२०५-२२७]
अध्ययनं [४], मूलं [ सूत्र / ११-३६] / [गाथा-१, २], निर्युक्तिः [१२४३-१४१५/१२३१-१४१८],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा
ध्ययने
॥२२५॥
चम्मं अहिं च, साक्षिण उक्खित्तमंसे इमो विही अंतो बहिं० || १४४९ || साहुवसहीतो सडीए हत्थाणं अंतो चाहिं च धोतन्ति भगंदर्शनमेतत् अतो घोर्य अंतो पक्कं, अंतोग्गहणाओ पढमवितियभंगा, बहिग्गहणा ततिओ मंगो, एतेसु तिसु असज्झाइयं, जमि | पदेसे घोतं आणतुं वा रद्धं सो पदेसो सट्ठीए हत्थेहिं परिहरितब्बो, कालतो तिष्णि पोरिसीओ। बहिधोय० ॥ १४५० ॥ एस उत्थभंगो, एरिसं जदि सङ्कीए हत्थाणं अभितरे आणीतं तथाचि तं असज्झाइयं न भवति, पढमचितियभंगेसु अंतो घोषित णीते रद्धे वा संमि धोतट्टाणे अवयवा पडंति तेणं असज्झाइयं, ततियभंगे चाहिं धोवित्तुं अंतो पणीते मंसमेव अवज्झायंति, तं च उक्तिश्रमंसं आण्णयोग्गलं ण भवति, जं काकसाणादीहिं अणिवारितपयारेहिं विष्पकिष्णं नज्जति तं आइण्णं योग्गलं भणितव्वं, महकाओ पंचेंदियओ जत्थ हतो तं आघातणं वज्जेतव्यं खेचओ सडि हत्था कालतो अहोरतं, एत्थऽहोरत्तच्छेदो सूरुदए, रद्धपक्कं वा मंसं असज्झाइयं न भवति, असज्झाइयं जत्थ पडितं तेण पदेसेण उदगवाहो बूढो तं तिपोरुसिकाले अपुष्णेवि सुद्धं, आभातणं न सुज्झति । महाकाएत्ति अस्य व्याख्या महाकाए पच्छद्धं, मूसगादी महाकाओ, सो बिरालादिणा हतो जदि तं अभिष्णं चैव गिलितुं घेतुं वा सहीए हत्थाण चाहिं गच्छति तो कई आयरिया असज्झाइयं नेच्छति, ठितपक्खे पुण असज्झाइयं चैव, अस्यार्थस्य व्याख्या - मूसगादि ॥ २२२ ॥ भा० ॥ गतार्था । तिरियमसज्झाइकाधिकार एवं इमं भणति - अंतो बर्हि च० ।। १४५१ ।। अतो यहिं च भिन्ने अंडयंति, अस्य व्याख्या
अंड साधुवसहीतो सट्टीए हत्थाणं अंतो भिन्ने अंडर असज्झाइयं, बाहि भिण्णे ण भवति, अहवा साहुवसहीए अंतो बाहि वा अंडयं भिन्नंति वा उज्झितंति वा एमई, तं च कप्पे वा उज्झितं भूमीए वा, जदि कप्पे तो तं कप्पं सट्टीए हत्थार्ण बाहि
(238)
शारीरा
स्वाध्या 1. विकं
|॥२२५॥