________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं २०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक
+ गाथा: ||१२||
प्रतिक्रमणा आदिसहातो पुराणसङ्कअस्स भहस्स वा कहिज्जति इमं छठेह, अम्हं सज्झातो न सुज्झति, जदि तेहिं छड्डितं तो सुद्धं,अह नेच्छति शारीराध्यवने
ताहे अण्णं वसहिं मग्गति, अह अण्णा वसही न लम्भति ताहे वसभा अप्पसागारितं परिहावेंति, एस अभिण्णे विधी। अह भिण्णास्वाध्या काकसाणादिएहि समंता विकिण्णं तं दि8 विवितमि सुद्धा, असढभावं गवसंतेहिं जं दि8 तं सव्वं विगिचितंति छहितं, इतरंति
यिक ॥२२४॥
अदि8 तमि तत्थत्थेवि सुद्धा, सज्झाय करताणवि ण पच्छित्तं । एत्थ एतं पसंगतो भणितं । बुग्गहत्ति गतं । इदाणिं सारी-18 रन्ति दारं, तत्थ
सारीरंपि० ॥१४४६ ।। एत्थ माणुसं चिट्ठतु, तेरिच्छं ताव मणामि, ते तिविहं मच्छादियाण जलजं गवादिजाण थलज मयूरादियाण खहचरं, एतेसि एक्कक्कं दव्वादियं चतुम्विहं, एक्केक्कस्स वा दय्वादिओ इमो चउहा परिहारो- पंचेंदिया ॥ १४४६।। दव्यतो पंचेंदियाणं रुहिरादि दवं असमाइयं, खेत्ततो सडिए हत्थमंतरे,परतो न भवति,अहवा खेत्ततो पोग्गलाइण्णं, | पोग्गलं मंस, तेन सर्व आकिण्णं-व्याप्त, तस्सिमो परिहारो-तीहिं कुरत्याहिं अंतरिय सुज्झति, आरतो न सुज्झति, महन्तरत्थाए हाय एक्काएवि अंतरितं सुज्झति, अणंतरित दरद्वितं ण सुज्झति, महंतरत्था रायमग्गो जेण राया बलसमग्गो गच्छति देवजाणरहो | वा विविहा य संवहणा गच्छंति, सेसा कुरत्था, एसा णगरे विही, गामस्स नियमा बाहिं, एत्थ गामो अविसुद्धणेगमदरिसणेण|
२२४॥ सीमापज्जतो,परग्गामसीमाए सुज्झतीत्यर्थः । कालत्ति तिरियं असज्झाइयं संभवकालाओ जाव ततियाए पोरिसीए ताव असज्झाइय, परतो सुज्झति, अहवा अट्ट जामा असमाइय, ते जत्थाघतणं तत्थ भवंति, भावतो पुण परिहरंति सुत्तं तं च णदिमणुयोगदारं तंदुलवेतालियं चंदगवेजमगं पोरुसीमंडलमादी, अहवा चतुद्धा तुत्ति असझाइयं चतुविध इम-सोणिय रुहिर
SSSS
दीप
★
अनुक्रम [११-३६]
k
(237)