________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
BHOSRAE
+ गाथा: ||१२||
प्रतिक्रमणा है रेहविरहिता वा उज्जोतं करेति जा पडति सावि उक्का, जूवगोत्ति संझप्पभा चंदप्पभा य जेण जुगवं भवंति तेण जूवगो, सादिव्याध्ययने
सा य संझप्पमा चंदप्पभावरिता फिडंति न नज्जति, सुक्कपक्वपाडिवगादिसु तिसु दिणेसु. संझच्छेदे य अणज्जमाणे कालवेली स्वाध्यान पूर्णति अतो तिष्णि दिणे पादोसियं कालं न गेहंति, तेसु तिसु दिणेसु पादासियं सुत्तपोरिसिं न करेंति । केसिं च०॥१४३शा
यिक ॥२२१॥
जगस्स सुभासुभमत्थनिमित्तुप्पाओ अवितच्चो आदिच्चकिरणविकारजणिओ आदिच्चेसु वत्थामय आर्यवो किण्हसामो वा सगडद्धिसंठितो डंडो अमोहत्ति, एस जूवगो, सेसं कठ्यं । किं चान्यत- चंदि० ॥१४३४ ॥ चंदसूरुवरागो गहणं भणति एवं वक्खमाण, साधे निरत्रे वा व्यंतरकृतो महागर्जितध्वनिनिर्धातः,तस्यैव विकारो गुंजमानो महावनिर्गुजितं,सामण्णतो तेसु चतुसुवि अहोर सझाओ न कीरति, निग्घातगुंजितेसु बिसेसो-वितियदिणे जाव सा वेलत्ति णो अहोरत्तच्छेदेण छिज्जति, जथा अण्णेसु असल्झातिएसु, संझाचतुत्ति-अणुदिते सुरिए मज्झण्हे अत्थमणे अद्धरते य, एतासु चतुसु सज्झार्य न करेंति पुव्वुर्ग, पाडिवएत्ति चउई महामहाणं चतुसु पाडिवएसु सज्झायं न करेंति, एवं अण्णाप जंति महं जाणेज्जा जहिन्ति गामनगरादिसु
तंपि तत्थ बज्जेज्जा,सो गिम्हगो पुण सव्वत्थ नियमा भवति, एत्थऽणागाढजोगा नियता निक्खिवंति, आगाढ न निक्खिवंति, ४ पटति, के य पुणो वेते महामहा?, उच्चति-आसाढी०।१४३५ ।। आसाढी-आसाढपुष्णिमा इह, लाडाण पुण सावष्णपुण्णिमाए। I भवति, इंदमहो आसोयपुष्णिमाए भवति, कत्तियत्ति कत्तियपुष्णिमा चेव सुगेम्हओ वेतपूणिमा, एते अंतदिवसा गहिता, २२१॥
आदितो पुण्णिमा, जत्थ जत्थ विसए जतो दिवसातो महामहा पवति ततो दिवसातो आरम्भ जाय अंतदिवसो ताव समाओ न कातब्बो, एतसिं चेव पुण्णिमाणं अणंतरं जे बहुलपाडिबगा ते चतुरोवि वज्जेतव्यत्ति । तत्थ को दोसो -अण्णतरय० ॥१४३८॥ |
दीप
%
अनुक्रम [११-३६]
%
%
(234)