________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक
+ गाथा: ||१२||
प्रतिक्रमणा 5 सरागसंजतो संजयत्तणओ इंदियविसायादिअण्णतरपमादजुत्तो हवेज्जा, विससतो महामहेसु, ते पमादजुतं पडिणीया देवता सादिव्याध्ययन
tी स्वाध्याहि छलेज्जा, अप्पिडिया खित्तादिच्छलणं करेज्जा, जतणाजुत्तं पुण साहूं जो अप्पिट्टिओ देवो अद्धोदधीऊणहिती सो न सक्केति
यिक રશા|
छलेतुं, असागरीवमहितीओ पुण जतणाजुत्तं छज्जा . अस्थि से सामत्थं,तंपि पुण्ययेरसरणादिणा कोइ छलेज्जत्ति। चंदिमसूर ४/वरागत्ति अत्थ व्याख्या-उकोसेण ||१४३९।ाचंदो उदयकाले चेव गहितो संदूसंते रातीए चतुरो अण्णं च अहोरत्तं एवं दुवालस,अहवा उप्पादग्गहणे सबरातियमहणं सगहो च्चेव नियही संदूसितरातीए चतुरो अण्णां च अहोरत्तं एवं बारस,अहवा अजाणतो अब्भच्छपणे संकाल णणज्जति के बेलं गहणी,परिहरिता राती पभाते दि₹ सग्गहो बुशे,अणं अहोर,एवं दुवालस,एवं सूरस्सवि उदयस्थमणग्महेण सम्गह निबुझे उवहतरातीए चतुरो अण्णं अहोर परिहरति, एवं बारस, अह उदेंतो गहितो तो संदूसितमहोर अपरं च अहोरनं परिह| रति, एवं सोलस, अहना उदयवेलाए गहितो उप्पादितग्गहणे सव्वदिणे होत गहणं सग्गहो चेव निबुडो संदूसितमहोरचस्स अट्ट अण्णं च अहोर, एवं सोलस, अहवा अब्मच्छष्णे ण पज्जति, केवलं होहिति गहणं, दिवसओ संकाए ण पढित, अस्थमण: वेलाए दिई गहणं, सग्गहो निबुट्टो, संसितस्स अट्ठ अण्णं च, एवं सोलस । सग्गह०॥ १४४० ।। सग्गहनिबुझे एवमहोर उवहतं/ कहं , उच्यते, सूरादी जेनहोरत्ता,सूरुदयकालाणु जेण अहोरत्तस्स आदी भवति, तं परिहरिचा संदसितं अण्णपि अहोर परिहरितवं, इमं पुण आदिणं-चंदो रातीए गहितो रातीए चेव मुक्को तीसे चेव रातीए सेस वजणिज्ज, जम्हा आगामिसूरू
२२२॥ दिये अहोरत्तमादी, सूरस्सवि दिया व गहिओ दिया च्चेब मुक्को तस्सेव दिवसस्स सेसं राती य वज्जणिज्जा, अहवा सग्गह-ला' निबुड़े एवं विही मणितो । ततो सीसो पुच्छति-कह चंदे दुवालस सूरे सोलस जामा ', आचार्य आह- सूरादी जेण होतहोरचा,
दीप
अनुक्रम [११-३६]
(235)