________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
यिक
+ गाथा: ||१२||
15%
अतिक्रमणासुवरिसं मसवरिसं रुधिरवरिसं केसत्ति वालवरिसं, आदिकरणा सिलावरिसं रउग्घातपडणं च, एतेसि इमो परिहारो-मंसरुधिरे ओत्पाताध्ययन अहोरचं सज्झाओ न कीरति, अवसेसा पंसुमादीया जचिरं कालं पङति तेत्तियं कालं सुतं नंदिमादीयं न पढ़ति, पंसुरओग्धाताण स्वाध्या॥२२०॥
इमं वक्खाणं-पंसू अचि० गाहा ॥ १४२९ ।। धूमागारो आपांडरो रओ, अचित्तो य पंसू भण्णति, महास्कंधावारगमनसमुद्भुत इव विस्रसापरिणामतो समंता रेणुपतना रउम्घातो भण्णति, अहवा एस रओ, रओवग्याओ पुण पंसुरिया भणति, एतसुवातसहितसु४ निव्वातेसु वा मुत्तपोरिसिं न करेंति ॥ किं चान्यत्-साभावि०॥१४३०॥ एतेसु पंसुरउग्घाता साभाविगा हवेज्ज असामाविगा वा, तत्थ असाभाविगा जे निग्धातभूमिकंपचंदोवरागादिदिव्वसहिता, एरिसेसु असाभाविकेसु कते उस्सग्गे ण करेंति सज्झायं, सुगिम्हणत्त जदि पुण चेत्तसुद्धिपक्खदसमीए अवरण्हे जोगं निक्खिवंति, दसमीओ परेण जाब पुण्णिमा एत्थंतरे तिणि दिणा उबराउवरिं अचित्तरउग्घातावणं काउस्सग्गं करेंति तेरसिमादिसु वा तिसु दिणेसु तो सम्भाविके पडतेवि संवच्छर सज्झायं
करेंति,, अह , तुस्सगं न करेंति तो साभाविकेवि पडते सज्झायं न करेंति । उप्पातंति गतं। जी इदाणि सादिग्वित्ति, सह देवेण सादेवं, दिच्वकृतमित्यर्थः । गंधब्ब० ॥ १६ ॥ ३१ ॥ गंधवनगरविउच्चणं दिसाडाहकारणं विज्जुभवणं उक्कापडणं गज्जितकरणं जूबगो वक्खमाणो जक्खालित्तं जक्खुदितं आगासे भवति, एत्य गंधवनगरं ।
२२०॥ ठाजक्खुरितं च एते नियमा दिन्चकता, सेसा भयणिज्जा, जतो फुड न नजति तेण तेसिं परिहारो, एते गंधब्बादिया सव्ये एक्कं15
पोरिसिं उवहणंति, गज्जितं दो पोरिसीओ उवहणति । दिसिदा०॥ १४३२ ॥ अन्यतमादसि महानगरं प्रदीप्तमिवोद्योतः | किंतु उपरि प्रकाशमधस्तादंधकारः ईदृग् छिन्नमूलो दिग्दाहः, उक्कालकखणं सदेहवण्णरेह करेंति जा पडति सा उक्का*
दीप
%
अनुक्रम [११-३६]
(233)