________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
टीप
अनुक्रम [११-३६]
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
आयं [२०१-२२७]
अध्ययनं [४] मूलं [ सूत्र / ११-३६ ] / [गाथा-१,२] निर्युक्तिः [१२४३-१४१५/१२३१-१४१८].
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा ध्ययने
॥२१९॥
अरण्णो वा उड़न्तो आगतो तो भण्णति, तस्स सचित्तलक्खणं घृणतो ईसि आतंबी दिगंतरेसु दीसति, सोवि निरंतरपावेण तिन्ह दिणाणं परतो सब्बं पुढविक्काइयभावितं करेति तत्र उत्पात संकासंभवः । अभिण्णवासं तिविद्धं बुन्बुदाति, जत्थ वासे पढमाणे उदगवन्बुदा भवन्ति तं बुब्बुदवरिसं, तेहि बज्जितं तव्वज्जं, सुहुमफुसारेहिं पडमाणेहिं फुसितवरिसं, एतेसु जहसंखं तिष्णि पंच सत दिया, परतो सच् आउक्कायभावितं भवति । संजमघातस्स सव्वमेदाणं इमो चउन्विहो परिहारो दुब्वे खेत्ते ० पच्छद्धं अस्य व्याख्या
दब्बे तं चिय० ॥ २२१ ॥ भा० । दव्वतो तं चैव दव्वंति महिया सचित्तरयो भिण्णवास वा परिहरिज्जति, जहितं चेति जहिं खेत्ते महिया पडति तहिं चैव परिहरिज्जति, तच्चिरन्ति पडणकालाओ आरम्भ जच्चिरकालं पडति तच्चिरं परिहारी, सव्वंति भावतो ठाणभासादित्ति ठाणंति काउस्सग्गं न करेंति ण य भासंति, आदिसद्दाओ गमणागमणपडिलेहणसज्झायादि न करेंति मोतुं उस्सास उम्मेसन्ति मोतुं ते णो पडिसिज्झति उस्सासादिया, अशक्यत्वात् जीवितव्याघातकृत्वाच्च, शेषा क्रिया सर्वा णिषिध्यते, एस उस्सग्गपरिहारो । आइष्णं पुष्ण सचित्तरये तिष्णि भिण्णवासे तिष्णि पंच सत, ततो परं सज्झायादि सव्वं न करेति, अण्णे भणति बुब्बुयवरिसे अहोरत, तब्वज्जे दो अहोरता, फुसियबरिसे सच, अतो परं आउक्काय भाविते सम्बचेट्ठा पिरुज्झति । कहीं - वासत्ता० ।। १४२७ ।। निक्कारणे वासकष्पकंवलीए पाउता णिहुता सन्वन्तरे चिड़ंति, अवस्सकातव्बे वा कुज्जे इमा जतणा- इत्थेण भूमादिअच्छिविकारेण वा अंगुलीए वा सति इमं करेहि मावा करेहित्ति, अह एवं नावगच्छति मुहपोतियअंतरिया जतणाए मासंति, गिलाणादिकज्जे वा वासकप्पपाउया गच्छति । संजमधातेत्ति दारं गतं ।
इदाणिं उप्पापत्ति दारं, अभ्रादिविकारवत् विससापरिणामतो उप्पातो, उत्पातो पांशुमादी भवति । पशू प० ॥ १४२८||
(232)
संयमोपघातिक्रमस्वा ध्यामिकं
॥२१९॥