________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं २०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक [सू.] + गाथा: ||१२||
CARE
प्रतिक्रमणा थोचोऽवसेसगो उद्देसगो अज्झयणं वा ता पोरुसी अतिवच्चिसु ता अहवा सज्झायं कालवेला व सब्बादि, जो आउडियाए सज्झायं संयमोपचाध्ययनकरेति सो णाणादिहीणो भवति, अणायारत्थो य देवताए य छलिज्जति संसारे यदीहकाल अणुपरियति, पमादेणवि करेंतो ट्रातिकमस्ता
| ध्यायिक An| छलिज्जति च्चेव, दुर्ख संसारे य अणुभवति ।। तस्थ जे तं संजमोवघातियं तं इमं तिविहं
महिया य० ॥१४२४ ॥ पंचविहस्स य असज्झाइयस्स के कह परिहरितवमिति तप्पसाहगी इमो दिढतो- दुग्गाति. दाएगस्स रण्णो पंच पुरिसा, ते बहुसमरलद्धविजया, अण्णदा वेहिं अच्चंतविसमं दुग्गं गहितं, तेसि तुट्ठो राया इच्छितं नगरे पयार
देति, जे ते किंचि असणादिकं यत्थादिगं वा जणस्स गेण्हति तस्स बेतणयं सर्व राया पयच्छति । एकण. ॥ १४२६ ।। तेसिं ही पंचण्डं पुरिसाण एपेण राया तोसिततरो, तस्स गिहावणरत्थासु सम्वत्थ इच्छियपयारं पयच्छति, चउहं रत्थासु चेव इच्छितप-|
यारं पयच्छति, जो एते दिण्णपयारे वा आसादेज्ज तस्स राया दंड करेति, एस दिट्ठतो, इमो उपसंहारो- जथा पंच पुरिसा तथा पंचविहं असज्झातियं, जथा सो एगो अब्भहिततरो पुरिसो एवं पढम संजमोवघातियं, सव्वं वा ण सादिज्जति, तमि बहमाणे ण सज्झातो व पडिलेहणातिका काइया चेट्ठा कीरति, इतरेसु चतुसु असज्झाइएसु जथा ते चतुरो पुरिसा रत्थासु चेव अणासायणिज्जा तथा तेसु सज्झाओ चेव ण कीरति सेसा सव्वा चड्ढा कीरति,आवस्सगादि उक्कालियं पढिज्जति । महियादितिविहस्स संजमोवघातियस्स इमं वक्खाणं
२१८॥ ___महिया०॥ २२० भा० ॥ महियत्ति धूमिका, सा य कत्तियमग्गसिरादिसु गम्भमासेसु भवति, सा य पडणसमकालंच सुहुमत्तणतो सव्वं आउक्काइयभावितं करेति, तत्थ तरकालसमं चैव सब्बावि चट्ठा णिरुम्मति । ववहारसचितो पुढविस्कायो
दीप
अनुक्रम [११-३६]
(231)