________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं २०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणा &ातीए आसातणा,णस्थि सा, अकिंचिक्करी वा एवमादि । वायणायरियस्स आ० वायणायरिओ नाम जो उबझायसंदिडो उद्दे- परसमुत्थ
ध्ययने सादि करेति तस्स आसातणा- निदुक्खसुहो बहुवारा बंदणं वा दवावेति एवमादि । जं वाइद्धं व्याविद्धं विपर्यस्तरत्नमालावत्म स्वाध्या॥२१॥
५ अण्णण पगारेण जा आसातणा तीए, एवं जोएज्जा,बिच्चामेलितं कोलिकपायसवत् , हीणक्खरं अक्खरहीणं अच्चक्खरं यिक
अहिगक्खर पदहीणं घोसहीणं एवं जहा सामाइए जोगहीणं उबहाणं जोगो एवं विभासेज्जा जाव असज्झाइए सज्झा
इतं सज्झाइए ण सज्झाइतंति, तत्थ असज्झाइयं नाम जमि कारणे सज्झाओ नवि कीरति तं सव्वं असज्झाइयं, तं च बहुलाविहं, तस्स इमे भेया- असझाइतं तु दुविहं० ।। १४१९ । आयसमुत्थं चिट्ठतु ताब, उरि भणिहिति, जं पुण परसमुत्थं त
इम पंचबिह-संजमघादो०॥ १४२० ।। एतमि पंचविहे असज्झाइए जो सज्झाय करेति तस्स आयसंजमविराहणा। तत्थ दिडतो-18 घोसणयमेच्छरण्णोत्ति, अस्य व्याख्या-मिच्छभय० ॥ १४२१ ।। खितिपतिद्वितं नगरं, जिनसत्तू राया, तेण सविसए घोसाभवितं जहा- मेच्छो राया आगच्छति, ते गामकुनगराणि मोत्तुं समासण्णे दुग्गेसु ठायह, मा विणस्सिहिह, जे द्विता रण्णो वयरोण
दुग्गादिसु ते ण विणट्ठा, जे पुण ण ठिता ते मेच्छादीहिं विलुत्ता, ते पुणो रण्णा आणाभंगो मम कतोत्ति जंपि किंचि हितसेसं प्रातपि डंडिता, एवं असज्झाइए सज्झात करेंतस्स दुहतो डंडो,इह भवे सुरत्ति देवताय छलिज्जति परभवे पडुच्च णाणादिविराहणा
पच्छित्तं च, इमो दिद्रुतोवणतो-राया इध० ॥१४२२ ।। जहा राया तहा तित्थगरो जथा जणवदजणा तथा साधू जथा आघो- ★U२१७४ INसणं तथा सुत्तं असज्झाइए सज्झाइतपडिसेहगंति, जारिसा मेच्छा तारिसा असज्झाइगा जहा रतणधणावहारो तथा पाणदंस
णचरणविणासो, सब्य उपसंहारेतव्वं ॥ को इत्थ लिचो पमादेगति, अस्य विभासा- थोवावसेस०॥ १४२३ ।। सज्झायं करेंतस्स
दीप
MARATHAERMITTEESEXY
अनुक्रम [११-३६]
... अत्र अस्वाध्यायिकम् वर्णनं क्रियते
(230)