________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणा असरीराणं नस्थि अणावमं सुहं इच्चादि, आयरिया-भिक्खं न हिंडंति सुहसीला सीसपाडिच्छिए उवजीवंति इच्चादि , एवं उव- अहंदादीध्ययने
ज्झायापवि सा, साधणं अण्णोण्णपडिचोदणकोहादीहिं कमबंधणेत्ति इच्चेवमादि । साहुणीणं कलहणा बहुवगरणा, अहवा सम- नामाशा. INणाणं समणीओ उवद्दवा एवमादि ।। सावगाण जधा आरंभताण कतो सोग्गती? एवमादि । एवं सावियाणवि ।। देवाणं अवि-1
तनाः ३३ ॥२१॥
Bाउन्चिए ण तरंति किंचि कातुं, कामगद्दमा अणिमिसा य, अणुत्तरा वा निच्चेट्ठा, सामत्थे वा सति किमिति तच्च पवयणमुण्णति लान करेंति', एवमादि ।। एवं देवीणंपि ॥ इहलोगस्स-इहलोगो मणुस्सस्स मणुस्सलोगो, परलोगो सेसाओ तिणि गतीयो, | आसातणा विभासज्जा ।। केवलिपण्णत्तो धम्मो सुतधम्मो चरित्तधम्मो य,आसातणाओ-पाययभासानबद्धं को वा जाणति |पणीत केणेदं । किं वापरणेणं तू दाणेण विणेह भवति?त्ति, ॥१॥ एवमादि।। सदेवमणुयासुरस्स लोगस्स आसातणाए, & देवादीयं लोग अण्णहा भणति, सत्त द्वीपसमद्राः, प्रजापतिकृतं वा युबते, प्रकृतिपुरुषसंयोगाद्वा ।। सव्वपाणभूतजीवसत्ताणं
आसातणाए पाणा-बेइंदियादयो जत्तो वर्ग आणमंति वा पाणमंति वा तम्हा पाणत्ति वत्तवा, भूता-पुढविमादि एगेदिया जम्हार भुर्व भवति भविस्सति य तम्हा भूतत्ति बत्तव्वा, जीवा-जेसि आउअसहव्वता,ते य सम्बे संसारिणो जम्हा जीवींमु जीवंति जीविस्संति
य तम्हा जीवत्ति बत्तब्वा, सत्ता संसारिणो संसारातीताय जम्हा संतीति तम्हा सत्तचि वत्तव्या, एगविता वा एते,एतेसिं आसादणा काजथा मुहुमतसेहिं थावरेहि य अव्वत्तवेदणतणेणं उद्दवितेहिं तुच्छो कमबंधो एवं विभासेज्जा।। कालस्स आसातणा, किं कालगह-121
२१६॥ जाणे? किं वा पडिलहणादिकाला आराहिज्जति एवमादि। सुतस्स आसातणा-को आतुरस्त कालो?,महलंयरधोव्वणे व कोर
कालो। जदि मोक्खहेतु णाणं को कालो तस्सऽकालो वा ॥१॥ एवमादि । सुतदेवताए सुतदेवता जीए सुतमधिहित
RSSAGE
दीप
अनुक्रम [११-३६]
*
(229)