________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति: [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
२१५
सूत्र
+ गाथा: ||१२||
समाओ ३० काले ण कओ सझाओ ३१ असज्माइए सजनाइयं ३२ समाहए ण समाइयन्ति ३३ तस्सअहंदादीध्ययः शामिच्छामि दुक्कडं।
नामाशा| तत्व अरहताणं आसातणा भण्णति-पत्थि अरहंता, तिहिं णाणेहि जाणता वा कीह घरबासे भोग भुजंति , तत्रोत्तर- तनाः ३३ भोगनिर्वर्तनीयगुणाः प्रकृतिबलादिति । भणति वा-तित्थकरो केवलणाणे उप्पण्ण देवमणुएहिं वागरति गंधयपुप्फोगारबलि-1 मादीयं उवणीतं पाहुडियं किं उपजीवति दोसे जाणतो , तत्रोत्तरं-ज्ञानदर्शनचारित्रानुपरोधकारकस्य अघातिकशुभप्रकृतेः तीर्थकुनामकर्मोदयाददोषः वीतरागत्वाञ्चादोष इति । सिद्धाणं आसातणा-सिद्धा नस्थि निच्चेट्ठा वा, उवयोगे वा सति रागदोसेहिं भवितन्त्र, उत्तर-सिद्धशब्दादेवास्ति, निच्चेट्ठाणं वीर्यान्तरायक्षयाददोषः, उवयोगेवि वा सति रागद्दोसो न भवति, कपा-12 याणां निरवशेषक्षयात् , अण्णा भणति- केवलणाणदसणाणं किं एगसमए उवयोगो नस्थि एगगाले , तत्रोत्तर- एतेसि दोण्हंपि | जीवसारुब्वा एगकाले उवयोगो न भवतीति ।। आयरियाणं आसातणा-सेहे रातिणियस्स पुरतो गंता जथा दसाहिंतो पुन्चमणितं, मणदोसण वा-डहरो अकुलीणोत्ति व दुम्मेहो दमग मंदबुद्धित्ति । अवि अप्पलामलद्धी सीसो परिभवति आयरिया परस्स वा उवदिसंति दसविहं वेयावच्चं अप्पणो किंण करेंति,एवमादी,उत्तर-डहरोऽविणाणबुड्डो अकुलीणोत्तिय गुणाहियो किह गु। दुम्मेहादीणिवितेभणंतसंलाई दम्मेहोशाजाणंति नविय एवं निद्धम्मा मोक्खकारण नाण। ॥२१५॥
निच पगासयंता येषावधादि कुम्बंति ॥शाएवं उवजझायाणंपि।।समणाणं-असहणा तुरियगती विरूवणेवस्थात्ति एव-12 दमादि, एवं अण्णपि आसातणापगारा संति-अरहंताणं आसातणा जधा-निरणुकंपताए अतिउग्गो उवदेसो कातब्बो इच्चादि,सिद्धाणं
ट- 24
दीप अनुक्रम [११-३६]
ASIA:
(228)