________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
+ गाथा:
॥१२॥
टीप
अनुक्रम [११-३६]
अध्ययनं [४] मूलं [ सूत्र / ११-३६ ] / [ गाथा- १,२]
निर्मुक्तिः [ १२४३-१४१५/१२३१-१४१८],
आयं [२०१-२२७]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रतिक्रमणा
ध्ययने
॥२१४॥
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
1561 64.96
गिलाणस्स न करेसि १, भणइ तुमं कीस तु न करेसि ?, आयरिओ भणति तुमं आलसिओ, सो भणति तुमं चेव आलसिओ इत्यादि २५ सेहे रातिणियस्स कहं कहेमाणस्स इति एतंति बत्ता भवति आसातणा २६ सेहे रातिणियस्स कई कहेमाणस्स पो सुमणसे भवति आसातणा २७ सेहे रातिणियस्स कई कहेमाणस्स परिसं भेत्ता भवति आसातणा सेहस्स २८ सेहे रातिणियस्स कह कहेमाणस्स कहं अच्छिदित्ता भवति आसातणा २९ सेहे रातिणियस्स कहं कहेमाणस्स तीसे परिसाए अणुट्ठिताए अभिण्णाए अवोच्छिष्णाए अब्बो गडाए दोपि तच्चपि तमेव कहं कद्देत्ता भवति आसातणा ३० सेहे रातिणियस्स सेज्जासंधारगं पादेन संघट्टेत्ता हत्थे अणणुण्णवेता गच्छति आसातणा सेहस्स ३१ सेहे रातिणियस्स सेज्जासंधारगंसि चिट्टित्ता वा विसीतिचा वा तुयट्टित्ता वा भवति आसातणा ३२ सेहे रातिणियस्स उच्चासणे वा समासणे वा चिट्ठित्ता वा निसीतित्ता वा तुयट्टित्ता वा भवति आसातथा सेहस्त्र ३३ ॥
अहवा सूत्रोक्तानां आसातणाए, तेत्तीस पडुच्च इत्यर्थः, ताओ य इमाओ सुतेणेव भण्णंति, तंजथा-अरहंताणं आसातणाए १ सिद्धाणं आसातणाए २ आपरियाणं आसातणाएं ३ उवज्झायाणं आसातणाए ४ साहूणं आसातणाए ५ साहणीणं आसातणाए ६ एवं सावयाणं ७ सावियाणं ८ देवाणं ९ देवीणं १० इहलोगस्स ११ परलोगस्स १२ केवलिपण्णत्तस्स धम्मस्स १३ सदेवमणुयासुरस्त लोगस्स १४ सव्वपाणभूतजीव सत्ताणं १५ कालस्स १६ सुतस्स १७ सुतदेवताए १८ वायणायरियस्स० १९ जं वाइर्द्ध २० विच्चामेलियं २१ हीणक्खरियं २२ अच्चक्खरियं २३ पयहीणं २४ घोसहीणं २५ जोगहीणं २६ विणयहीणं २७ दुहु दिपणं २८ दुदु परिच्छितं २९ अकाले कतो
(227)
अईदादीनामाशातनाः ३३
॥२१४॥