________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
C
प्रत सूत्रांक [सू.] + गाथा: ||१२||
प्रतिक्रमणाचिद्वित्ता भवा आसातणा ६ सेहे रातिणियस्स परतो निसीइना भवति सातमा ७ सेहे रातिणियस्स सपक्वं निसीहत्ता भवति 0.33 ध्ययने आसातणा ८ सेहे रातिणियस्स आसण निसीयित्ता भवति आसातणा ९ सेहे रातिणिएण सद्धि यहिया विहारभूमि निक्खते आशातनाः
समाणे तत्थ पुण्यामेव सेहतराए आयमति पच्छा रातिणिए आसायणा सेहस्स १० सेहे रातिणिएण सद्धि बहिया विधारभूमि वा। विहारभूमि वा निक्खंते तत्य घुब्वामेव सेहतराए आलोएति पच्छा रातिणिए. आसायणा सेहस्स ११ केयी रातिणियस्स पुष्वसंलचए सिया, तं पुव्यामेव सेहतलाए आलवति पच्छा राइणिए आसातणा सेहस्स १२ सेहे रातिणियस्स रातो वा दिया था | वाहरमाणस्स अज्जो ! के मुत्तो के जागरे, तत्थ सेहे जागरमाणे रातिणियस्स अपडिसुणेत्ता भवति आसातणा १३ सेहे असणं वा ४ पडिगाहेत्ता तं पुवामेव सेहतरागस्स आलोएति पच्छा रातिणियस्स आसातणा सेहस्स १४ तहेव असणं वा ४ पडिगाहेत्ता तं पुब्बामेव सेहतरागस्स पडिदसेति आसातणा १५ सेहे असणं ४ पडिगाहेत्ता पुचामेव सेहतराग उवणिमंतेति पच्छा रातिणियं आसातणा सेहस्स १६ सेहे रातिणिएण सदि असणं ४ पडिगाहेत्ता त रातिणियं अणापुच्छित्ता जस्स इच्छति तस्स तस्स खर्च
खद्धं दलयति आसातणा सेहस्स १७ सेहे रातिणिएण सद्धि असणं वा ४ आहारेमाणे तत्थ सेहे खळू खर्दू हाय डायं रसिया ४ रसियं ऊसडं ऊसडं मणुण्ण२ मणाम२ निर्द्धर लुक्खं लुक्खं आहारेता भवति आसातणा सेहस्स १८ सेहे रातिणियस्स बाहरमाणस्सा
अपडिसुणेचा भवति आसातणा सेहस्स १९ सेहे रातिणियस्स बाहरमाणस्स तत्थ गते चेव पडिसुणेचा भवति आसातणा सेहस्स ॥२१॥ IN२० सेहे रातिणियं किंति वत्ता भवति आसातणा सेहस्स २१ सेहे रातिणिय तुर्मति वत्ता भवति आसातणा सेहस्स २२ सेहे राति
पियं खद्धं सर्दू वदति आसायणा सेहस्स२३सेहे रातिणीयं तज्जाएणं तज्जातं पडिहणेत्ता भवति आसातणा सेहस्स२४ कीस अजो
दीप
अनुक्रम [११-३६]
।
(226)