________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं २०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक [सू.] + गाथा: ||१२||
प्रतिक्रमणाआयरिका, ते किर पायच्छित्तं जाणंति दातुं छदुमत्थत्तेवि, जहा एपिएण सुज्झति वा नवत्ति इंगितेण, जो य वाणं मुके वहति | आशातनाः
हासो र सुहेण नित्थरति, तं च अतीचारं सोहेति, अग्गहिकं च निज्जरं पावति, एवं दाणे य करणे य जोगा संगहिता भवति ३२॥ ॥२१॥
P आराहणाए मरणकाले जोगा संगहिता भवंति, तत्थोदाहरणं-विणीताए भरहो, उसमभगवतो समोसरणं, सव्वं वण्णेतव्यं । ४जहा कप्पे, सा मरुदेवा भरहविभूतिं पासिता भणति भरह- तुझ पिता एरिस विभूति जहिता एकल्लओ अवसणो हिंडति,13 &ाभरहो भणति- मम कतो विभूती तारिसी जारिसी तातस्सी, जदिन पचियह एस जामो पासामो, भरहो निष्फिडति सबबलेण,
मरुदेवावि, एक्कहिं हथिमि विलग्गा जाव पेच्छति छत्तातिच्छत्तं सुरसमूहं च धुवंत, भरहस्स य वत्थाभरणाणि ओमिलायंताणि, ४ा भरहो भणति- दिहा ते पुत्तविभूती?, कतो मम एरिसा सा', तो सएणं चिंतेतुमारद्धा, अपुब्बकरणं अणुपविट्ठा, जातीसरणं नत्थि,
जेण वणस्सतिकातिपहिंतो उन्बट्टिका, तत्थेव हत्थिखंधवरगवाए केवलनाणं, सिद्धा, इमाए ओसप्पिणीए पढमसिद्धो मरुदेवा । एवं आराहणं प्रति योगसंग्रहो कायच्चो ३२ ॥ | एते बचीसं जोगसंगहा, एत्थ पडिसिद्धकरणादिणा जो मे अतियारो कतो तस्स मिच्छामिदुक्कडंति ।
तेत्तीसाए आसातणाहिं० ॥ सूत्रं ॥ आसातणा गामं नाणादिआयस्स सातणा, यकारलोपं कृत्वा आसातना भवति, ताओ य तेत्तीस एवं भवति, तंजहा-सेहे रातिणियस्स पुरतो गंता भवति आसातणा सेहस्स | सेहे रातिणियस्स सपक्खं गंता | भवति आसातणा सेहस्स २ । सेहे रातिणियस्स आसण्ण गंता भवति आसातणा सेहस्स ३श एवं तेणं अमिलावणं सेहे रातिणियस्स पुरतोवि चिड्डित्ता मवति आसातणा ४ । सेहे रातिणियस्स सपक्वं चिद्विता भवह आसातणा ५ । सेहे रातिणियस्स आसणं
दीप
अनुक्रम [११-३६]
ॐॐॐॐ
... अत्र ३३ आशातनानां वर्णनं क्रियते
(225)