________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक
राधनाः
+ गाथा: ||१२||
प्रतिक्रमणा
II उदओ जदिवि किर मारणतिया वेदणा तोवि अहिवासेयच्या, एत्थोदाहरण-रोहिडगं नगर, ललिता गोडी, रोहिणी जुनकणिका, II ध्ययने THसा अणं जीवणोवार्य अलभंती तीसे गोट्ठीए भत्तं परंघिता, एवं कालो वच्चति, अण्णदा तीए कटुकं दोकिं बहुसंभारसंमितं वागाय
ट्र उवक्खडित, विण्णासति जाव मुहे ण तीरति कातुं, तीए चिंतितं- खिसिया होमि गोट्टिएहिंति सिग्धं अण्णं उबक्खडेमि, एतं चित्ता॥२१॥ भिक्खायराणं दिन्जिहिति, मा दबसंजोगो नासतु, जाव धम्मरुची नाम साधू मासखमणपारणगट्ठाए पविट्ठो, तस्स दिण्णं,
आगतो आलोएति गुरूणं, तेहिं भाजण गहितं, खारगंधो य जातो, विण्णासितं तेहि, चिंतितं जो एतं आहारेति सो मरति, भणितो विणेहि बाहिन्ति, सो गहाय अडविं गतो, एकत्थ दडरोक्खरे विकिंचामिचि पत्ताबद्धं मुयंतस्स हत्थो लित्तो, सो तेण एकट्ठ
पुट्ठो, तेण गंधेण कीडियाओ आगताओ, जा जा खाति सा सा मरति, तेण चिंतित-मए एकेण वा समप्पतुति मा जीवघातो भवछातुत्ति एकंते थंडिल्ले आलोचितपडिक्कतो मुहर्णतकं पडिलेहेना अणिदंतेण आहारित, वेदणा य तिव्या जाता अहितासिता,
सिद्धो । एवं अहियासेतब्ब २९ ॥ Pा संगो नाम 'संज संग' येनास्य भयमुत्पवते तं जाणणापरिण्णाए णातूर्ण पच्चक्खाणपरिणाए पचक्यातव्वं, तत्थोदाहरण
चपाए जिणदेवो सस्थवाहो साक्को जाव उग्घोसचा अहिछत्तं बच्चति, अंतरा अडवि पवण्णो,सस्थो पुलिंदेहि विलुलितो, वच्चंतो:
सो साबओ नासतो अडविं पविट्ठो, जाब पुरतो अग्गी मग्गतो बग्या दुहतो पवातं, सो भीतो असरण णातूणं सतमेव मावलिंग & कापटिवज्जेचा कतसामायिको पडिम ठितो, साचएहिं खइतो सिद्धो । एवं संगपरिणाए जोगा संगहिता भवति ३०॥
पायच्छित्तं करेंतस्स जथाविधीए देंतस्स य उववज्जित्ता जोगा किर संगहिज्जति । तत्थोदाहरण-एगत्थ नगरे पणगुत्ता
दीप
॥२१११॥
अनुक्रम [११-३६]
(224)