________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणा | वलयाति न खलखलात, सा भणति-अवणीताणि, सो तेण दुक्खेण अम्भाहतो परलोकाभिमुद्दो चितेति-बहुकाण सो, एक्कस्स ण, व्युत्सर्गः ध्ययने ताएवं बयाणं० जाब विहरति ।
W इतो य गंधारविसएसु पुरिसपुरं नगर, तत्थ नग्गई राया, सो अण्णदा अणुजचं णिग्गतो, पच्छति चूतं कुसुमित, तेणं एगा ॥२०८॥
मंजरी गहिता, एवं खंधावारेण लएन्तेणं कट्टापसेसो कतो, पडिएतो पुच्छति-काहिं सो चूतरुक्खे', अमच्चेण अक्खातो, पस्सति, तो किह कद्राणि कतो, भणति-तुम्मेहिएगा मंजरी गहिता, पच्छा अण्णोण जणेण गहिता, सो चिंतेति-एवं रज्जसिरित्ति जाच रिद्धी ताब सो भणति-अलाहि, जो चूतरुवं । १७४६ । २१६ भा० । सोवि विहरति । चत्तारिवि बिहरमाणा खितिपद्र तिढे णगरे चाउब्बार देवकुलं, पुथ्वेण करकंडू पविट्ठो, दुम्मुखो दक्षिणेण, किह माधुस्स अण्णतोमुहो अच्छामित्ति तेण वाणम
तरेण दक्षिणपासेवि मुहं कतं, नमी अवरेणं, ततोपि मुहं कतं, गंधारो उत्तरेण, तओषि मुहं कर्य । तस्स किर करकंटकस्स आबालतणाउ सा कंडू अस्थि चव, तेण कंकणं गहाय मसिणमसिणं कण्णो कंडूइतो, तं तेण एगस्थ संगोवितं तं दुमुहो पेच्छति । | सो भणति-जदा रज्जं०। १७-४-७) उ०२७६।। जाव करकंट्ट पडिवयणं न देति ताव नमी वयणसमकं इमं भणति जदा ते
पितिये रज्जे ॥ उ० २७७।। कि तुम एतस्स आउनगोत्ति भणति, ताहे गंधारो भणति-सव्वं परिचज्जा । उ०२७८॥ होताहे करकंड भणति-मोक्खमग्गपवण्णाणं. (गं पवनंसु)।१७प्र० उ०२७९ ।। मस्सऊवा परी मा बा०।१७-५११
जधा जलंताणि । १७-५२ | १४००। सुचिरंपिबं०।१५-५३।१४१ ताण सव्वाणपि दबबिउम्सम्गो जं रज्जाणिल उज्झिताणि, भावविउसग्गो कोहादीण २५ ॥
२.८॥
दीप
अनुक्रम [११-३६]
(221)