________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक
॥२०७॥
+ गाथा: ||१२||
R-
अतिक्रमणाला तो मम लेहं देतित्ति, दतण आगतेण कहितं, करकंह कुवितो, गतो, चंपा रोधिता,जुज्झं वकृति, ताहे संजतीए सुतं-मा जणक्खओर ध्ययने होहितिति करकई उस्सारत्ता रहस्सं मिंदति एस तव पितत्ति, ताणि अमापितरो पुच्छिताणि, तेहिं सम्भावो कहितो, माणेणं ण |
ओसरति, ताहे सा चपं अतिगता, रणो घरं एति, णाता, पादपडिताओ दासीओ परुष्णाओ, रायाएवि मुतं, सोवि आगतो, वंदिचा आसणं दातूणं तं गर्भ पुच्छति, भणति-एसो जो एस णगरं रोहिता अच्छति, तुडो, निग्गतो, मिलितो, दोवि रज्जाणि तस्स दातृणं दधिवाहणो पब्यइतो, करकंडू महासासणो जातो। सो किर गोउलप्पिओ, अणेगाणितस्स गोउलाणि जाताणि, जाब सरदकाले एग गोवच्छयं घोरगचं सेनतं पेच्छति,मणति-एतस्स मातरं मा दुहेज्जह, जदा बढितो होज्जा तदा अण्णाणं गावीणं दुई पाएज्जाह, ते गोवा पटिस्सुणंति, सोवि उ वत्तविसाणो खंधवसभो जातो, राया पेच्छति, सो जुद्धिकतो जातो, पुणो कालेण राया आगतो, पेच्छति महाकायं जुष्णवसमं पटुएहिं परिघट्टिजंत, गोवे पुच्छति-कहिं सो वसभोत्ति ?, तेहिं सो दाइतो, पेच्छंतओ विसण्णो, चितेति 'सेयं सुजायं० गोटुंगणस्स • पोराणयं० एवं संबुद्धो, जाइसरणं, पबहतो विहरति ।।
इतो य पंचालासु जणवदेसु कंपिल्लं नगरं, तत्थ दुम्मुहो राया, सो इंदकेतुं पासति लोगेण महिज्जतं अणेगकुडभीसहस्सपरिमंडिताभिरामं, पुणो य चिलुत्तं पडितं च मुत्नपुरीसाण मझे, सोचि संबुद्धो, जो इंदकेतुं मुयलंकियं तु० सोवि विहरति ।
इतो य विदेहे जणवए मिहिला णगरी, तत्थ नमी राया, तस्स दाहो जातो, देवी चंदणं घसति, बलयाणि खलखलेंति, सो भणति-कण्णाघातो होति, देवीए एक्केण एक्कं अवणेतीए सम्बाणिबि अबणीताणि, एक्के ठितं, राया तं पुच्छति, ताणि:
दीप
अनुक्रम [११-३६]
॥२०७॥
CHASSANSAR
(220)