________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
+ गाथा: ||१२||
अतिक्रमणा | साणं रक्सति, तत्थ दो संजता ते मसाणं केणति कारणेण अतिगता जाब एगत्थ वसाडगे डंडगं पेच्छंति, तत्थ एगो उंडगल-1 व्युस्सगे: ध्ययन हक्खणं जाणति, सो भणति-जो एतं डंडगं गेहति सोय राया होहितित्ति, किंतु पडिच्छितब्बओ. जाब अण्णाणि चत्वारि अंगु-४ ॥२०६॥
लाणि वड्वति ताहे जोगोत्ति, तं तेण मातंगचेडएणं एक्केण य धिज्जातिएणं सुर्य, साहे सो धिज्जाइको अप्पसारिकं तस्सा
चउरंगुलं खणिऊण छिदति, तेण य चेडेण दिद्रो, उहालिओ, सो तेण पिज्जाइएणं करणं णीतो देहिटगं, सो भणति-मम | समसाणे, न देमि, धिज्जातिगो भणति-अण्णं गेह, सोणेच्छति, भणति-एतेण ममं कर्ज, सो दारओ न देति, ताहे दारओ VIपुच्छितो-
किन देसि', भणति-अई एतस्स डंडगस्स पभावेण राया होहामिति ताहे ते काराणका हसितूण भणति जदा तुम 18 राया होज्जासि तदा तुम एतस्स गाम देज्जासि, पडिवण्णो, तेण धिज्जातिगेण अण्णे धिज्जातिगा गहिता जथा एतं मारेत्ता हिरामो. ते तस्स मातपिताए सुतं, ताणि तिण्णिवि नढाणि जाव कंचणपुरै गताणि, तत्थ राया मरति, आसो अधिवासितो,
तस्स चाहिं पुत्तस्स मूलं आगतो, पदाहिणीकातूणं ठितो, जाब नागरा पेच्छंति लक्खणजुत्तं, जयसहो कतो नंदीतूरं आहतं इमोवि
भंती उडितो, बीसत्थो आसं विलग्गो, पवेसिज्जति, मातंगोत्ति धिज्जातिगा ण देन्ति पवेस, ताहे तण रडगरतर्ण गहित, AIजलितुमारद्धं, ते भीता ठिता, ताहे वेण वाडहाणगा हरिएसा धिज्जातिगा कता, उक्तं प-दातवाहनपुत्रेण, राज्ञा तु करकइना ।
वाटहानकवास्तव्याश्चांडाला ब्राह्मणीकृताः ॥१॥ तस्स य घरनामं अवकिष्णकोत्ति, पच्छा से तं चेडरूवकतं पतिहितं करक-IP२०६॥ कत्ति, ताहे सो धिज्जातिको आगतो, देहि मम गाम, मणति-जो ते रुञ्चति, सो भणति-मम चंपाए घरं तत्थ देहि, ताहे दहि| वाहणस्स लेहं देति-देहि ममं गं गाम अहं तुझं जे रुरुचति गामं वा नगर वा तं देमि, सो रुट्ठो-दुट्टमातंगो अप्पाणं न याणति,
दीप
अनुक्रम [११-३६]
(219)