________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
[सू.] + गाथा: ||१२||
प्रतिक्रमणाबराया पुच्छति । ताहे राया व सा य जयहस्थिमि, राया छत्तं धरेति, गता उज्जाणए, पढमपाउसंच, सीतलएण मट्टिगागंण
व्युत्सर्मः ध्ययन हत्थी अम्माइते वर्ण संभरइ, वियड्डो वणाभिमुहो पयायो, जणो ण तरति ओलग्गितुं, दोवि अडविं पवेसिता, राया वडरुक्खें |
पेच्छति, देवि भणति-एतस्स बडस्स हेद्वेण जाहित्ति तो तुम साखं गेण्हेज्जासि, ताए पडिमुतं, न तरति, राया दक्खो, तेण टू ॥२०५॥
साला गहिता, सो उत्तिण्णो, निराणंदो गतो चपं, साविय इथिका णीता निम्माणुसं अडवि, जाव तिसागतो पेच्छति दहं महतिमहालयं, तत्थ उत्तिण्णो अभिरमति हत्थी, इमावि सणियं ओइण्णा, ओकिण्णा तलाकाओ, दिसाओ न जाणति, एकाए| दिसाए साकारभत्तं पच्चक्खाइत्ता पधाविता, जाव दूरं गता ता तावसो दिडो, तस्स मूलं गता, अभिवादितो, पुच्छति-कतोसि
अमो ! इहं आगता', ताहे कहेति-अहं चेडगस्स धूता जाव इहं हत्थिणा आणीता, सो य तावसो चेडगनियल्लओ, तेण आसा-| |सिता-मा बीभेहित्ति, ताहे से यणफलाणि दातूणं एकाए दिसाए अडवीतो णीणिता, एतोहिंतो हलच्छित्ता भूमी, तं ण अक्कGIमामो, एसो दंतपुरस्स बिसयो दंतचक्को राया, ता तुमं अडबीओ निग्गता, दंतपुरे अज्जाणं मूले पबहता, पुच्छिताए गन्मो |
नक्खातो, पच्छा णाते महत्तरिकाणं आलोएति, सा बियाया समाणी सह नाममुद्दाए कंबलरतणण य सुसाणे उज्झति, तत्थर ४. मसाणपालो पाणो तेण गहितो, मज्जाए अप्पितो, अवकिण्णपुत्तत्ति नामं कर्त, सा अज्जा तीए पाणीए समं मेति करेइत्ति, |सा अज्जा ताहि संजतीहिं पुच्छिता-कहिं गम्भो?, भणति-मतगो जातो, मे उज्झितो, सो तत्थ संवद्धति, ताहे दारगरूवेहि समं
| रमति, सो ताणि डिक्कारकाणि भणति-अहं तुज्म राया मम कर देह, सो सुक्खकच्छूए गहितो, ताणि भणति-मम कंडुयह, ताहे IRIसे करकंडत्ति णाम कतं, सो य ताए संजतीए अणुरचो, साय से मोदए देति, जंवा मिक्खं लट्ठ लभति, संवड़ितो सो म
दीप
अनुक्रम [११-३६]
॥२०५॥
(218)