________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
BREAR
+ गाथा: ||१२||
प्रतिक्रमणा अण्णरज्ज, चिंतेति-जदि नाम संबुझेज्ज, सो राया भषति-अहे जामि, रतणाणि पेच्छामि, तुब्भ तणकस्स रष्णो बीहेमि, जिणदेयो प्रणिध्याध्ययने भणति-मा बीभेहि, ताहे तेण तस्स रण्णो पेसितं, तेण भणितं-एउत्ति , आणीतो साकेत, महावीरस्स समोसरणं, सत्तुंजतो निष्फिडोलो सपरिवारो,महता इट्टीए जणसमूहो निष्फिडितो,तं पासित्ता चिलातो जिणदेवं पृच्छति-कहि जणो जाति,सो भणति-एस सो रतण-
1 याग॥२०४॥
तासंग्रहाः ४ वाणिओ, भणति-जामो पेच्छामोति, दोवि जणा निग्गता, पेच्छति भट्टारगस्स छत्तातिच्छत्तं सीहासणाणि विभासा, पुच्छति-कहा
लब्भति?, ताहे सामी दब्बरतणाणि भावरतणाणि य वण्योति, भणति चिलातो-मम भावरतणाणि देहित्ति,भणति-रतहरणगोच्छएहिं । साहिज्जंति, पब्वइतो । एते मूलगुणा २३ ॥
उत्तरगुणपच्चक्खाणे चाणारसी णगरी, तत्थ दो अणगारा वासावासं ठिता-धम्मघोसो धम्मजसो य, ते मासेणं मासखमगणेणं अच्छति, चतुत्थे पारणगे मा णितियवासो होहितित्ति पढमाए पोरिसीए सज्झाय वितियाए अस्थपोरिसी ततियाए उग्गामहेता पधाइता, ते सारइएणं उण्हेणं अम्भाहता तिसाइवा गंगं उत्तरमाणा मणसोवि पाणियं णेच्छंति, ते उत्तिष्णा, गंगादेवताए दगोउलाणि विउन्विताणि, आउट्टा समाणी विभासा, ताहे सदावेति-एह साधू ! भिक्खं गेहह, ते उवउत्ता दट्टण तस्स रूवगंधा | साहहिं पडिसिद्धा, पधाइता, पच्छा ताए अणुकंपाए वासवद्दलं विकुव्वितं, भूमी उल्ला सीतलेणं बातेणं अप्पाइता, गाम पत्ता, तत्थ भिक्खं गहाय पारितं, एवं उत्तरगुणा २४ ॥
२०४॥ वियोसग्गो भाणितब्बो दव्ववियोसग्गे व भाववियोसम्गे य उदाहरणं जथा-चपाए नगरीए दाहिवाहणो राया, चेडमधूता पउमावती देवी, तीसे दोहलो किह अहं राबवत्थरस्थिता उज्जाणकापणाणि विहरेज्जा, सा उलुग्गसरीरा जाता,
दीप
R
अनुक्रम [११-३६]
(217)