________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
AAK
प्रत सूत्रांक
+ गाथाः ||१२||
प्रतिक्रममा राया सेज्जाए अच्छति, देवी वाले जोएति, ताए पलितं दिई, भणति-भट्टारगा! दूतो आगतो, सो य ससंभम भयहरिसाइतो प्रणिध्याध्ययने उद्वितो, पच्छा देवी भणति-धम्मदूतोत्ति सणितं अंगुलीए वेढेचा उक्खतं, सोवण्णे थाले धोमजुयले ठएत्ता नगरं हिंडावितं, पच्छा अद्धिती कति, अण्णदा अजाते पलिते अम्हें पुब्बजा पव्ययंति, अहंपि पब्बयामित्ति पउमरहे पुतं ठवेत्ता पश्चइतो सदेवीओला
संग्रहा: २२ ॥२०३तावसो, संगतओ दासो अणुमतिका दासी, ताणिवि अणुरागेण पब्वइताणि, असितागरिमि .अस्समो तावसाणं, तत्थ गताणि, II
संगतओ य अणुमातका य केणति कालतरेण उप्पब्वइताणि, वाणि दोण्णावि अच्छंति, देवीए गम्भो नक्खातो, संवदितुमारद्धो, राया अद्धिति पकतो अयसो जातोत्ति, अवसंचसो पच्छणं सारवेति, सुकुमाला देवी बियायन्ता कालगता, तस्थ दारिका जाता, सा अण्णाणं तापसीण धणं पिर्यती संपड्डिता,ताहे से अद्धसंकासत्ति नाम कर्त, सा जोवणत्था जाता, सा पितर अडवीतो आगतं वीसामेति । सो तीसे जोवणे अझोववष्णो अज्जा हिज्जो लएमिति मुमति, अण्णदा पधावितो गेहामिति, उडगकडे 13
आवडितो पडितो चिंतेतुमारद्धो-धिद्धिीच, इहलोग फलितं एतं, परलोए ण णज्जति किपित्ति संयुद्धो, जाती सरिता, भणतिशभवितव्वं खलु भो सब्बकामविरत्तेणंति अज्झयण भासति । धूता निरज्जे, संजतीणं दिण्णा, सिद्धाणि । एवं सच्चकामविरज्जितेण जोगा संगहिता २२॥
पचक्वाणं दुविहं-मूलगुणपच्चक्खाणं च उत्तरगुणपच्चस्खाणं च, मूलगुणपच्चक्खाणे उदाहरण-साएते सत्तुंजयो का राजा, जिणदेवो सावओ, सो दिसाजाताए गतो कोडिवारिसं, ते मेच्छा, तत्थ चिलातो राया, तस्स तेण पण्णाकारी रतणाणि मणीया पोचाणि य दिण्णाणि, तत्थ ताणि गस्थि, सो चिलातो पुच्छति, अहो रतणाणि रूवियाणि, कहिं एताणि?, सो साहेति,
दीप
अनुक्रम [११-३६]
(216)