________________
आगम (४०)
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [४], मूलं [सूत्र /११-३६] / [गाथा-१,२], नियुक्ति : [१२४३-१४१५/१२३१-१४१८], भाष्यं २०५-२२७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक
+ गाथा: ||१२||
प्रतिक्रमणा
न पमादो अप्पमावो, तत्थ उदाहरण-रायगिहे जरासंघो राया,तस्स सव्वप्पहाणाओ दो गणिकाओ-मगहसुंदरी मगहसिरी अप्रमादो ध्ययने य, ममहसिरी चिंतेति-जदि एसा न होज्जा मए एक्कलियाए राया हत्थगतो होज्जा जसो यत्ति, तीसे छिद्दाणि मग्गति,
तायाम ॥२०९॥४मगहसुंदरीए नमृदिवसंमि कण्णिकारेसु सोचण्णिकाओ विसधृविताओ सूचीओ केसरसरिकाओ पक्खित्ताओ, ताहे तीए मगहसं- संग्रह
हैदरीए महतरिका पेच्छति-भमरा कणिकाराणि न अल्लियंति, चूतेसु णिन्ति, ताहे ऊहित-गुणं सदोसाणि पुप्फाणिचि, जदिय
मणिहिन्ति-एतेहिं पुफेहिं अच्चणिका अचोक्खा विसभाविताणि वा तो गामेल्लकत्तणं होहितित्ति, तो उचाएण वारेमि, सायरवं उत्तिण्या, अण्णदा मंगलं गाइज्जति, तं दिवसं इमं गीतियं पगीता-पत्तए वसंतमासए ॥ सा चिंतेति- अपुव्वगीतिका,
णातं सदोसाणि कण्णिकाराणि, ते परिहरंतीए गीतं नच्चितं च सविलासं, ण य छलिता, परिहरिय अप्पमत्ता नई गीतं किर Bान चुक्का । एवं साधुणाथि पंचविहे अप्पमादे रक्खेंतेण जोगा संगहिता भवति २६ ।। ला.सो य अप्पमादो लवे अद्धलवे वा पमाद ण जाइतव्वं । भरुअच्छे एको आयरिओ, तेण विजयो सीसो उज्जेणिं पत्थविओ
कज्जेणं, सो जाति, तस्स गिलाणकज्जेण केणइ वक्खेवो, सो य अंतरा वासावासेण रुद्धो, अणुगवणं उद्वितंति गडपिडए गामे ४ावासावासं ठितो नागघरे, सो चिंतेति-गुरुकुलवासो न जातो, इहवि करेमि, तहेव जो उबदेसो तेण ठवणायरितु ठावितो, सो|
कालं गहाय आवस्सए काउस्सग्गं कात्रणं वंदिचा आलोएति, मज्झवि वंदित्ता परुचक्खाणं सयमेव गेण्हति, पच्छा कालं निवेदेति ॥२०॥ सयं चैव भणति-तहचि, एवं चक्कवालसमायारी विभासितव्या,एवं किर सो सम्वत्थ प चुक्को, खणे खणे उखनिज्जति-र्कि मे |कतं किं च मे किच्च सेसमिति । एवं किर अप्पमादेणे जोगा संगहिता भवति २७ ।।
दीप
अनुक्रम [११-३६]
CA
(222)