________________
आगम (४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [२], मूलं [१...] / [गाथा १-७], नियुक्ति: [१०६७-१११३/१०५६-११०२], भाष्यं [१९०-२०३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक ||१-७||
Bार्थ:
तीर्थकुमा
दीप अनुक्रम [[३-९]
तेण वच्चति ॥११-३॥१०८७॥ जहा नमोकारनिज्जुत्तीए। इढाणिं कित्तपिस्सामित्ति, कित्तमि कित्तणिज्जे र
११-३६॥१०८८ कस्स ?- संदेवासुरमणुयस्स लोगस्स, किमिति ?- देसणणाणचरिते तबो विणओ य जेण दंसितो, अतस्ते | चतुर्विंश-18
पूज्या इत्यर्थः । ते का?, उच्यन्ते-चउव्वीसं,अपिशब्दो सब्वेसिं एतद्गुणवत्वं ख्यापयति । इयाणि केवलिात्त,कम्हा ते केवली', तिस्तव M तस्थ गाथा-कसिणं केवलकप्पं० ॥११-३८॥१०९०॥
मान्वर्थ याणि चालणा,आह-लोग उज्जोतेति अलोग न उज्जोति?,उच्यते-(लोए)उज्जोतो,जीवाः संसारांधकारे मग्गा तेषां मोक्षोपदेशनं उज्जोतो, अलोगे णस्थि जीवा नो वा अजीवा तत्र किमुज्जोएंतु, अहवा लोक उज्जोतकरा इति पठितव्वं, एवं पाठी-12 |ऽस्तु, लोक उद्योतकरा इति ब्रुवद्भिः असर्वज्ञं ख्यापितं, येन लोकस्य अन्तो दृष्टः परितत्वात्, अलोकाकाशं न दृष्टमित्यापतिता,
आचार्य आह- लोकस्त्वया न ज्ञायते, लोको नाम पंचास्तिकायात्मकः, एतावति च ज्ञेयानि, योऽसावाकाशास्तिकायः स संपूर्णी| लोके, लोके तु तस्य देवाः प्रदेशाध, तेन सूक्तं पंचास्तिकाया लोका,तेन शोभनः पाठः लोकोद्योतकरा इति, एवं सबविससणाणं
| साफल्लं उपयुज्ज विभासितव्यं, के त जे कित्तणिज्जा केवलनाणी वत्ति ते माणितब्बा, ते इमे उसभादीया बद्धमाणपज्जवसाणा । 13ाइदाणि तेसि संतगुणकित्तणा कातग्वा, सा य संतगुणकित्तणा सामण्णलक्खणसिद्धा य विशेसलक्खणसिद्धा य, सा महंतीए) लाभत्तीए भण्णति, सामान्य लक्षणं-धूप उद्वहने, उन्बूढं तेन भगवता जगत्संसारमग्गं तेन ऋषभ इति, सर्वे एव भगवंतो जगदु
॥ ९ ॥ द्वहन्ति अतुलं नाणदसणचरितं वा एते सामण्णं वा, विसेसो ऊरुसु दोसुवि भगवतो उसमा ओपरामुहा तेण निष्वत्तवारसाहस्स नाम कतं उसभोत्ति, किंच-पढम उसभो महासुविणे दिट्ठो, सेसाणं मातीहिं पढमं गतो १ अजितोचि अजितो परीसहोवस
ॐBARCORRE
R
... अत्र लोक-उद्धयोतकर शब्दस्य व्याख्या क्रियते ... अत्र लोगस्स सूत्रस्य गाथा: २,३,४ मध्ये निर्दिष्ट ऋषभ आदि तीर्थकराणां नाम्नार्थ प्रस्तूयते
(22)