________________
आगम
(४०) ।
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [२], मूलं [१...] / [गाथा १-७], नियुक्ति: [१०६७-१११३/१०५६-११०२], भाष्यं [१९०-२०३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
4
तिस्तव
प्रत सूत्रांक ||१-01
%AE
%
दीप अनुक्रम [३-९]
चतुर्विश-1४ ग्गेहिं सामणे, विसेसो पतं रमति पुण्यं राया जिणियाइओ गम्भ आभूते माता जिणति सदावित्ति तेण अक्खेसु अजितत्ति लोक
अजितो जातो २ संभवे सामण्णं चोत्तीसबुद्धातिसेसा सव्वसुवि संभवंति अतिसया गुणा य, विसेसो अन्भधिया सासाणं सह जातचि ३ अभिणंदणे अभिमुहा अभिमुख्ये 'दुनदि समृद्धी' अहवा सब्वेवि देवेहिं आणदिया,विसेसेणं भगवतो माया गम्भगए।
तीर्थकुन्ना
मान्वथे। सर्वेषामेव शोभना मतिरस्य सुमतिः, विसेसो गभगते भट्टारए माताए दोण्इं सवत्तीणं छम्मासितो ववहारो छिण्णो एत्थं असोगवरपादवे एस मम पुत्तो महामती छिदिहिति, ताए जावत्ति भणिताओ, इतरी भणिति एवं होतु, पुत्तमाता णेच्छतिचि णातूर्ण छिष्णो एतस्स गम्भगतस्स गुणेणंति सुमती जातो ५ सब्वे पउमगम्भसुकुमाला, विसेसओ पउमगब्भगोगे, पउमसयणीयदोहलोत्ति ६ सव्वेसिं सोभणा पासा तिस्थकरमातूणं च, विसेसो माताए गुब्बिणीए सोमणा पासा जातत्ति, पढमं विकुक्षिया आसी सामण्णं सव्वे चंद इव सोमलेसा, विसेसो चदपियणमि दोहलो चंदाभो यत्ति ८ सामण्णं सव्वे सव्वविधीसु णाणाइयासु कुसला, | विसेसो माताए अतीव कोसल्लं जातं गब्भगते ९ सामणं सीतला अरिस्स मित्तस्स वा, विसेसोवि पुणो दाहो जातो ओसहेहि न लापउणति, देवीए परामढ़े पउणो १० सामण्णं सब्वे सेया लोके, अहवा तेण निवर्तितसरीरा, बिसेसो तस्स रण्णो परंपरागता सेज्जा
देवताए परिग्गहिता अच्चिज्जति अच्छति, न कस्सति ढोकं देति, देवीए गभगते दोहलो, तं सेज्जं विलग्गा, देवता रडितूण पलाता, तेण सेजंसो ११ वसू-देवा वासवो इंदो तेण सब्वेवि अभिगच्छितपुब्बा, विसेसेण इमोत्ति, अहवा वमणि-रयणाणि वासबो-13
समणो सो वा अभिगच्छति १२ सामष्ण सध्ये विमलमती, विसेसो माताए सरीरं अतीवविमलं जातं बुद्धी तत्ति १३ सामण्णं सम्बहिडा॥१० कम्मं जितं, विसेसो माताए सुविणए अणतं महंत रतणचितं दामं दिट्ट अंतो से नस्थि तेण अणंतई, वितिय से नाम १४ सर्वेऽपि
SEARRESENTS
(23)