________________
आगम (४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [२], मूलं [१...] / [गाथा १-७], नियुक्ति: [१०६७-१११३/१०५६-११०२], भाष्यं [१९०-२०३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
धमताय
कराणां
प्रत सूत्रांक ||१-७||
चूणों
व्याख्या
दीप अनुक्रम [३-९]
चतुर्विंश- धम्मो, सो उ पंचविहो-सामाइयचरित्तादि, अहवा खतिमाती दसविहो, एतेण सावगधम्मोऽपि सइतो,सज्झातो नाम सामाइयमादी | विस्तव जाब दुवालसंग गणिपिडग | धम्मो सम्मत्तो।
. इदाणिं तित्थं प्राग्विहितनिवर्चनं, तं च दुबिह-दव्वतित्थं भावतित्थं च, दव्वतित्थं मागहमादी य परसमया वा मिच्छत्तदोसेणं मोक्खमग्गममाहगा, असाहगचेण य भोक्खं न मग्गति तेहिं, एवं कार्याकरणे दव्यतित्थं भवति । तत्थ मागहाइयदब्बतित्थे निरुत्तगाथा दाहोवसमं०॥ ११-२५ ॥ १०७७ ।। भावतित्थंपि तेहिं निउत्तं- कोचम्मि उ निग्गहिते०॥ ११-२६ ।। सिद्धं। अहवा दंसणनाण ॥११.२८॥१०६०|| अहवा दब्बतित्थं चउविह-सुओयारं सुउत्तार ४ भंगा,भावेवि सुओयार सुउत्तार ४ भंगा, सरक्खा तब्यन्त्रिता बोडिया साधुत्ति जथासंखं । .
इदाणिं करो, सो छबिहो, दो गता, दबकरे गाथा-गोमुहिमुहिपसूर्ण० ॥११-३०॥१०८२-३।। कत्थवि विसए ॐगावीओ कर लम्भति, अहव। पडिएण वा अद्विएण वा एवं सम्वत्थ विभासा, सीतकरो खेत्तं जं वाविज्जति भोगे वा जो लइज्जति, | अण्णस्थ उस्सारियं अण्णत्थ जोत्तियाओ जंघाओ, सेस गाथासिद्ध , एते सत्तरस, अट्ठारसमो उप्पत्तिओ, अप्पणियाए इच्छाए जो
उप्पाइज्जति सो उप्पत्तिओ खेत्तकरो, जवा सुकमादि, गामादिसु वा जमि वा खेत्ति करो वणिज्जति । कालकरो ४ामि काले करो अहवा कालेण एच्चिरेणं तुमे दातब्बति विभासा । भावको पसस्थो अपसत्थो य, अपसत्थो& कलहकरो० ॥११-१३ ॥ १०८५ ।। सिद्धं । पसत्थो लोगो लोगुत्तरो य, अस्थकरो य. ॥११-३४ ।। १०८६ ।।
सिद्धं । इदाणि जिणेत्ति-जितकोहमाणमाया जितलोभा तेण ते जिणा होति । अरिहा इंता रयं हंता अरिहंता
545
... अत्र तीर्थ एवं कर शब्दस्य व्याख्या क्रियते
(21)