________________
आगम (४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [२], मूलं [१...] / [गाथा १-७], नियुक्ति: [१०६७-१११३/१०५६-११०२], भाष्यं [१९०-२०३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक ||१-७||
चतुर्विंश- तिस्तव चूर्णी
दीप अनुक्रम [३-९]
परिणमति, एवं अजीवाणवि पसत्थो अपसरथो य विमासितब्बो, जथा कालो पोम्गलाण परिणममाणो य २ कालकतं जहितूण
उद्योतनीली होति एबमादी, सोवि श्वेतलक्षणेन लोक्कति । तस्स लोगस्स एगहिताणि आलोक्कती पलोक्कति० १०६९ ॥ गाथा विभासितब्बा बंजणपरियावण्णा एस लोगो सम्मत्तो।
दाणि उज्जोतो, उद्योतनं उद्योतः,सो दुविहो-दरुचुज्जोतो अग्गिमादि,अहवा ये लोगिया विभंगणाणिणो संव्वाणि करेगा परमात विमलं करेंति । अप्पणएण य पचियाति, एस दखुज्जोतो । नाणं, जथा जिणेहि भणित तहेव जेण उबलम्भति, कई त भावुज्जोतो ?. जतो जदा तेसु सम णाणभावेसु उपउत्तो भवति तदा भावुज्जीतो भवति, उवउत्तो भावोतिकातुं, भावो य सो | उज्जोतो य भाषुज्जोयो,जेण भणितं नाणं पगासगंति,अह जदि णाणं पगासय घडपडादी पगासेति एवं चंदादिचाबिघडपडादी पगासेति तेण ते किन्न भावुज्जोतो ?, उच्यते, चंदादिच्चा घडपडादीण स्वर्गधे पगासयंति, गुरुलहुयाणिं दवाणि, णाणं पुण| अट्टविहंपि लोग पगासेति अरूविदव्याणिवि, रश्यन्ते च निमित्तगणियजोतिसेहिं पच्चक्खं भावा,तेण सिद्धं नाणं भावुजातोत्ति।
आह-किं ते पहुगा तो भणह भायुज्जोतकरेत्ति ?, उच्यते-नणु मए पुज्यं भणितं चउच्चीसाए, अधिगारोति, एस्थ जिणवरा भावज्जोतं करोति, जतो तदुपदेसणं तं नाणं भवति जेण लोगो तथा पयासिज्जइ, किं च-दब्बुज्जोतभावुजोताण इमं अंतर दब्बुजजोतो० ॥१.७३।। उज्जोतो सम्मत्तो।
JH७॥ इदाणिं धम्मो, धर्मः स्थितिः समयो व्यवस्था मर्यादेत्यनान्तरं, सो दुविहो-दव्बधम्मो भावधम्मों य, दबधम्मो धम्म-18 स्थिकायो वा जस्स दव्वस्स भावो सो दव्यधम्मो, भावधम्मो सुयधम्मो चरितधम्मो य, सुयधम्मो सज्झायो, चरित्तधम्मो समण
CA
R-
... अत्र उद्धयोत एवं धर्म शब्दस्य व्याख्या क्रियते
(20)